SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५४ दीघनिकाये महावग्गटीका १९६ . सब्बं सुवण्णवण्णमेव अहोसि अतिविय परिसुद्धाय पभस्सराय एकग्घनाय भगवतो सरीरप्पभाय निरन्तरं अभिभूतत्ता । धम्मेति परियत्तिधम्मे । पवत्ताति पावचनभावेन देसेता । पुरतोव निसीदि ओवादप्पटिकरणभावतो । (३.१९६-१९७) १९७. दानानिसंससङ्घाता लाभाति वण्णदानबलदानादिभेदा दानस्स आनिसंससञ्ञिता दिट्ठधम्मिका, सम्परायिका च लाभा इच्छितब्बा । ते अलाभाति ते सब्बे तुम्हं अलाभा, लाभा एव न होन्ति । दिट्ठेव धम्मे पच्चक्खभूते इमस्मिंयेव अत्तभावे भवा दिट्ठधम्मिका । सम्परेतब्बतो पेच्च गन्तब्बतो “सम्परायो 'ति लद्धनामे परलोके भवा सम्परायिका । दिट्ठधम्मिका च सम्परायिका च दिट्ठधम्मिकसम्परायिका । दानानिसंससङ्घाता लाभाति दानानिसंसभूता लाभा । सब्बथा सममेव हुत्वा समं फलं एतेसं न एकदेसेनाति समसमफला। पिण्डपाताति तब्बिसयं दानमयं पुञ्ञमाह । Jain Education International यदि खेत्तवसेन नेसं समफलता अधिप्पेता, सतिपि एकसन्तानभावे पुथुज्जन अरहन्तभावसिद्धं ननु तेसं खेत्तं विसिट्ठन्ति दस्सेतुं " ननु चा" तिआदिमाह । परिनिब्बानसमतायाति किलेसपरिनिब्बानखन्धपरिनिब्बानभावेन परिनिब्बानसमताय " परिभुञ्जित्वा परिनिब्बुतो "ति एतेन यथा पणीतपिण्डपातपरिभोगूपत्थम्भितरूपकायसन्निस्सयो धम्मकायो सुखेनेव किलेसे परिच्चजि, भोजनसप्पायसंसिद्धिया एवं सुखेनेव खन्धे परिच्चजीति एवं किलेसपरिच्चागस्स, खन्धपरिच्चागस्स च सुखसिद्धिनिमित्तता उभिन्नं पिण्डपातानं समफलता जोतिता । " पिण्डपातसीसेन च पिण्डपातदानं जोतित "न्ति वुत्तो वायमत्थो । यथा हि सुजाताय “इमं आहारं निस्साय मय्हं देवताय वण्णसुखबलादिगुणा सम्मदेव सम्पज्जेय्यु'"न्ति उळारो अज्झासयो तदा अहोसि, एवं चुन्दस्सपि कम्मारपुत्तस्स “इमं आहारं निस्साय भगवतो वण्णसुखबलादिगुणा सम्मदेव सम्पज्जेय्यु "न्ति उळारो अज्झासयोति एवम्पि सं उभिन्नं समफलता वेदितब्बा | सतिपि चतुवीसतिकोटिसतसहस्ससमापत्तीनं देवसिकं वळञ्जनसमापत्तिभावे यथा पन अभिसम्बुज्झनदिवसे अभिनवविपस्सनं पट्टपेन्तो रूपसत्तकादि (विसुद्धि० टी० २.७०७ वित्थारो) वसेन चुद्दसहाकारेहि सन्नेत्वा महाविपस्सनामुखेन ता समापत्तियो समापज्जि, एवं परिनिब्बानदिवसेपि सब्बा ता समापज्जीति एवं समापत्तिसमतायपि तेसं समफलता । चुन्दस्स ताव अनुसरणं उळारतरं होतु भगवतो दिन्नभावेन अञ्ञथत्ताभावतो, सुजाताय 154 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy