SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४४ दीघनिकाये महावग्गटीका (३.१७३-१७३) बहिद्धाव उप्पन्नन्ति बहिद्धा वत्थुस्मिंयेव उप्पन्नं । अभिधम्मे पन "अज्झत्तं अरूपसझी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि...पे०... अप्पमाणानि सुवण्णदुब्बण्णानी''ति (ध० स० २२०) एवं चतुन्नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं (ध० स० अट्ठ० २०४) “कस्मा पन 'यथा सुत्तन्ते अज्झत्तं रूपसञ्जी एको बहिन्द्धा रूपानि पस्सति परित्तानीतिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्जिताव वुत्ता'ति चोदनं कत्वा 'अज्झत्तरूपानं अनभिभवनीयतो'ति कारणं वत्वा, तत्थ वा हि इध वा बहिद्धा रूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानीति तत्रापि इधापि वुत्तानि । 'अज्झत्तं रूपसञ्जी'ति इदं पन सत्थु देसनाविलासमत्तमेवा"ति वुत्तं । एत्थ च वण्णाभोगरहितानि, सहितानि च सब्बानि परित्तानि “परित्तानि सुवण्णदुब्बण्णानी''ति वुत्तानि, तथा अप्पमाणानि “अप्पमाणानि सुवण्णदुब्बण्णानी''ति । अत्थि हि सो परियायो परित्तानि अभिभुय्य तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति, सुवण्णदुब्बण्णानि अभिभुय्याति । परियायकथा हि सुत्तन्तदेसनाति । अभिधम्मे (ध० स० २२२) पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि । अत्थि हि उभयत्थ अभिभवनविसेसोति । तथा इध परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति "अज्झत्तं रूपसञी''तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो । अभिधम्मे पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि; सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि । तदेतं “अज्झत्तं रूपसञ्जी"ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो “रूपी रूपानि पस्सती"तिआदीनञ्च सब्बठिमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विज्ञायति । "अज्झत्तरूपानं अनभिभवनीयतो''ति इदं कत्थचिपि “अज्झत्तं रूपानि पस्सती"ति अवत्वा सब्बत्थ यं वुत्तं "बहिद्धा रूपानि पस्सती"ति, तस्स कारणवचनं, तेन यं अञहेतुकं, तं तेन हेतुना वुत्तं । यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञिताय एव अभिधम्मे (ध० स० २२३) वचनं, न तस्स अचं कारणं मग्गितब्बन्ति दस्सेति । अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धा रूपानं विय अभूतत्ता। देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो वेनेय्यज्झासयवसेन विज्जमानपरियायकथाभावतो । "सुवण्णदुब्बण्णानी''ति एतेनेव सिद्धत्ता न नीलादि अभिभायतनानि वत्तब्बानीति चे ? तं न, नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता। न हि तेसं 144 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy