SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३६ दीघनिकाये महावग्गटीका (३.१६९-१६९) सनिस्सरणं, यथा परवादं भञ्जित्वा सकवादो पतिट्ठहति, एवं हेतुदाहरणेहि यथाधिगतमत्थं सम्पादेत्वा धम्मं कथेस्सन्ति । तेनाह "निय्यानिकं कत्वा धम्म देसेस्सन्ती"ति, नवविधं लोकुत्तरधम्मं पबोधेस्सन्तीति अत्थो। एत्थ च “पञापेस्सन्ती''तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानि । एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति । वुत्तज्हेतं नेत्तियं “द्वादसपदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा"ति (नेत्ति० सङ्खारे)। सिक्खत्तयसङ्गहितन्ति अधिसीलसिक्खादिसिक्खत्तयसङ्गहणं । सकलं सासनब्रह्मचरियन्ति अनवसेसं सत्थुसासनभूतं सेठ्ठचरियं । समिद्धन्ति सम्मदेव वड्डितं । झानस्सादवसेनाति तेहि तेहि भिक्खूहि समधिगतझानसुखवसेन | बुद्धिप्पत्तन्ति उळारपणीतभावगमनेन सब्बसो परिवुद्धिं उपगतं । सब्बपालिफुल्लं विय अभिञासम्पत्तिवसेन अभिज्ञासम्पदाहि सासनाभिवुद्धिया मत्थकप्पत्तितो । पतिद्वितवसेनाति पतिट्ठानवसेन, पतिठ्ठप्पत्तियाति अत्थो । पटिवेधवसेन बहुनो जनस्स हितन्ति बाहुजनं। तेनाह "बहुजनाभिसमयवसेना"ति | पुथु पुथुलं भूतं जातं, पुथु वा पुथुत्तं भूतं पत्तन्ति पुथुभूतं। तेनाह "सब्बाकार...पे०... पत्त"न्ति । सुटु पकासितन्ति सुटु सम्मदेव आदिकल्याणादिभावेन पवेदितं । आयुसङ्खारओस्सज्जनवण्णना १६९. सतिं सूपट्टितं कत्वाति अयं कायादिविभागो अत्तभावसञितो दुक्खभारो मया एत्तकं कालं वहितो, इदानि पन न वहितब्बो, एतस्स अवहनत्थं चिरतरं कालं अरियमग्गसम्भारो सम्भतो, स्वायं अरियमग्गो पटिविद्धो, यतो इमे कायादयो असुभादितो सम्मदेव परिञाता, चतुब्बिधम्पि सम्मासतिं यथातथं विसये सुटु उपट्टितं कत्वा । आणेन परिच्छिन्दित्वाति यस्मा इमस्स अत्तभावसञितस्स दुक्खभारस्स वहने पयोजनभूतं अत्तहितं ताव महाबोधिमूले एव परिसमापितं, परहितं पन बुद्धवेनेय्यविनयनं परिसमापितब्बं, तं इदानि मासत्तयेनेव परिसमापनं पापुणिस्सति, तस्मा अभासि "विसाखपुण्णमायं परिनिब्बायिस्सामी''ति, एवं बुद्धआणेन परिच्छिन्दित्वा सब्बभागेन निच्छयं कत्वा। आयुसङ्घारं विस्सज्जीति आयुनो जीवितस्स अभिसङ्खारकं फलसमापत्तिधम्म "न समापज्जिस्सामी''ति विस्सज्जि तंविस्सज्जनेनेव तेन अभिसङ्खरियमानं जीवितसङ्घारं "नप्पवत्तेस्सामी"ति विस्सज्जि। तेनाह "तत्था"तिआदि। ठानमहन्ततायपि पवत्तिआकारमहन्ततायपि महन्तो पथवीकम्पो। तत्थ ठानमहन्तताय भूमिचालस्स महत्तं 136 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy