SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३४ दीघनिकाये महावग्गटीका (३.१६८-१६८) किञ्चि अत्थं सल्लक्खेतुं न सक्कोति, एवं थेरो भगवता कतं निमित्तोभासं सब्बसो न सल्लक्खेसीति दस्सनत्थं । तेनाह "मारो हो"तिआदि । चत्तारो विपल्लासाति असुभे "सुभ"न्ति साविपल्लासो, चित्तविपल्लासो, दुक्खे "सुख''न्ति सज्ञाविपल्लासो, चित्तविपल्लासोति इमे चत्तारो विपल्लासा। तेनाति यदिपि इतरे अट्ठ विपल्लासा पहीना, तथापि यथावुत्तानं चतुन्नं विपल्लासानं अप्पहीनभावेन। अस्साति थेरस्स । मद्दतीति फुसनमत्तेन मद्दन्तो विय होति, अञथा तेन मद्दिते सत्तानं मरणमेव सिया। किं सक्खिस्सति, न सक्खिस्सतीति अधिप्पायो | कस्मा न सक्खिस्सति, ननु एस अग्गसावकस्स कुच्छिं पविठ्ठोति ? सच्चं पविट्ठो, तञ्च खो अत्तनो आनुभावदस्सनत्थं, न विबाधनाधिप्पायेन । विबाधनाधिप्पायेन पन इध “किं सक्खिस्सती"ति वुत्तं हदयमद्दनस्स अधिगतत्ता । निमित्तोभासन्ति एत्थ “तिठ्ठतु भगवा कप्प"न्ति सकलकप्पं अवट्ठानयाचनाय “यस्स कस्सचि आनन्द चत्तारो इद्धिपादा भाविता"तिआदिना अापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्टानसमत्थतावसेन सझुप्पादनं निमित्तं, तथा पन परियायं मुञ्चित्वा उजुकंयेव अत्तनो अधिप्पायविभावनं ओभासो। जानन्तोयेव वाति मारेन परियुट्टितभावं जानन्तो एव । अत्तनो अपराधहेतुतो सत्तानं सोको तनुको होति, न बलवाति आह "दोसारोपनेन सोकतनुकरणत्थ"न्ति। किं . पन थेरो मारेन परियुट्टितचित्तकाले पवत्तिं पच्छा जानातीति ? न जानाति सभावेन, बुद्धानुभावेन पन अनुजानाति । मारयाचनकथावण्णना १६८. अनत्थे नियोजेन्तो गुणमारणेन मारेति, विरागविबन्धनेन वा जातिनिमित्तताय तत्थ तत्थ जातं जातं मारेन्तो विय होतीति "मारेतीति मारो"ति वुत्तं । अतिविय पापताय पापिमा। कण्हधम्मेहि समन्नागतो कण्हो। विरागादिगुणानं अन्तकरणतो अन्तको। सत्तानं अनत्थावहपटिपत्तिं न मुच्चतीति नमुचि। अत्तनो मारपासेन पमत्ते बन्धति, पमत्ता वा बन्धू एतस्साति पमत्तबन्धु। सत्तमसत्ताहतो परं सत्त अहानि सन्धायाह "अट्ठमे सत्ताहे"ति न पन पल्लङ्कसत्ताहादि विय नियतकिच्चस्स अट्ठमसत्ताहस्स नाम लब्भनतो । सत्तमसत्ताहस्स हि परतो अजपालनिग्रोधमूले महाब्रह्मनो, सक्कस्स च देवरो पटिञातधम्मदेसनं भगवन्तं ञत्वा "इदानि सत्ते धम्मदेसनाय मम विसयं अतिक्कमापेस्सती"ति सञ्जातदोमनस्सो हुत्वा ठितो चिन्तेसि "हन्द दानाहं नं उपायेन परिनिब्बापेस्सामि, एवमस्स मनोरथो अञथत्तं गमिस्सति, मम च मनोरथो 134 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy