SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (३.१३७-१३८) भिक्खुअपरिहानियधम्मवण्णना अत्तनावाति सयमेव, तेन परेहि अनुस्साहितानं सरसेनेव अनागतानं पेसलानं भिक्खूनं आगमनं, आगतानञ्च फासुविहारं पच्चासिसन्तीति दस्सेति । इमिना नीहारेनाति इमाय पटिपत्तिया । अग्गहितधम्मग्गहणन्ति अग्गहितस्स परियत्तिधम्मस्स उग्गहणं । गहितसज्झायकरणन्ति उग्गहितस्स सुट्ठ अत्थचिन्तनं । चिन्तनत्थो हि सज्झायसहो । एन्तीति उपगच्छन्ति । निसीदन्ति आसनपञापनादिना । १३७. आरमितब्बढेन कम्मं आरामो। कम्मे रता, न गन्थधुरे, वासधुरे वाति कम्मरता, अनुयुत्ताति तप्परभावेन पुनप्पुनं पसुता । इति कातब्बकम्मन्ति तं तं भिक्खूनं कातब्बं उच्चावचकम्मं चीवरविचारणादि । तेनाह "सेय्यथिद"न्तिआदि । उपत्थम्भनन्ति दुपट्टतिपट्टादिकरणं । तहि पठमपटलादीनं उपत्थम्भनकारणत्ता तथा वुत्तं । यदि एवं कथं अयं कम्मरामता पटिक्खित्ताति आह "एकच्चो ही"तिआदि । करोन्तो येवाति यथावुत्ततिरच्छानकथं कथेन्तोयेव । अतिरच्छानकथाभावेपि तस्स तत्थ तप्परभावदस्सनत्थं अवधारणवचनं । परियन्तकारीति सपरियन्तं कत्वा वत्ता । “परियन्तवतिं वाचं भासिता''ति (दी० नि० १.९, १९४) हि वुत्तं । अप्पभस्सो वाति परिमितकथोयेव एकन्तेन कथेतब्बस्सेव कथनतो | समापत्तिसमापज्जनं अरियो तुण्हीभावो। निहायतियेवाति निद्दोक्कमने अनादीनवदस्सी निद्दायतियेव । इरियापथपरिवत्तनादिना न नं विनोदेति । एवं संसट्ठो वाति वुत्तनयेन गणसङ्गणिकाय संसट्ठो एव विहरति । दुस्सीला पापिच्छा नामाति सयं निस्सीला असन्तगुणसम्भावनिच्छाय समन्नागतत्ता पापा लामका इच्छा एतेसन्ति पापिच्छा। पापपुग्गलेहि मेत्तिकरणतो पापमित्ता। तेहि सदा सह पवत्तनेन पापसहाया। तत्थ निन्नतादिना तदधिमुत्तताय पापसम्पवङ्का । १३८. सद्धा एतेसं अत्थीति सद्धाति आह "सद्धासम्पन्ना'ति । आगमनीयपटिपदाय 113 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy