SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (३.१३६-१३६) भिक्खुअपरिहानियधम्मवण्णना १११ हत्थगतकरणवसेनाति आह “अग्गहेतब्बाति अत्थो"ति । अभिमुखयुद्धेनाति अभिमुखं उजुकमेव सङ्गामकरणेन । उपलापनं सामं दानञ्चाति दस्सेतुं “अल"न्तिआदि वुत्तं । भेदोपि इध उपायो एवाति वुत्तं "अञत्र मिथुभेदाया'ति । युद्धस्स पन अनुपायता पगेव पकासिता। इदन्ति "अअत्र उपलापनाय. अमत्र मिथभेदा"ति च इदं वचनं । कथाय नयं लभित्वाति “यावकीवञ्च...पे०... नो परिहानी''ति इमाय भगवतो कथाय नयं उपायं लभित्वा । अनुकम्पायाति वज्जिराजेसु अनुग्गहेन । अस्साति भगवतो । कथन्ति वज्जीहि सद्धिं कातब्बयुद्धकथं । उजुं करिस्सामीति पटिराजानो आनेत्वा पाकारपरिखानं अञ्जथाभावापादनेन उजुभावं करिस्सामि । पतिद्वितगुणोति पतिहिताचरियगुणो । इस्सरा सनिपतन्तु, मयं अनिस्सरा, तत्थ गन्त्वा किं करिस्सामाति लिच्छविनो न सत्रिपतिंसूति योजना | सूरा सनिपतन्तूति एत्थापि एसेव नयो। बलभेरिन्ति युद्धाय बलकायस्स उट्ठानभेरिं । भिक्खुअपरिहानियधम्मवण्णना १३६. अपरिहानाय हिताति अपरिहानिया, न परिहायन्ति एतेहीति वा अपरिहानिया, ते पन यस्मा अपरिहानिया कारका नाम होन्ति, तस्मा वुत्तं "अपरिहानिकरे"ति । यस्मा पन ते परिहानिकरानं उजुपटिपक्खभूता, तस्मा आह "वुद्धिहेतुभूते"ति। यस्मा भगवतो देसना उपरूपरि आणालोकं पसादेन्ती सत्तानं हदयन्धकारं विधमति, पकासेतब्बे च अत्थे हत्थतले आमलकं विय सुटुतरं पाकटे कत्वा दस्सेति, तस्मा वुत्तं “चन्दसहस्सं...पे०... कथयिस्सामी'ति । यस्मा भगवा "तस्स ब्राह्मणस्स सम्मुखा वज्जीनं अभिण्हसन्निपातादिपटिपत्तिं कथेन्तोयेव अयं अपरिहानियकथा अनिय्यानिका वट्टनिस्सिता, मय्हं पन सासने तथारूपी कथा कथेतब्बा, सा होति निय्यानिका विवट्टनिस्सिता, याय सासनं मय्हं परिनिब्बानतो 111 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy