SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (२.१३०-१३०) अट्ठविमोक्खवण्णना १०५ विमुत्तताय, एवं अनिग्गहितभावेन निरासङ्घताय अभिरतिवसेन सुट्ठ अधिमुच्चनद्वेनपि विमोक्खो। तेनाह “आरम्मणे चा"तिआदि । अयं पनत्थोति अयं अधिमुच्चनट्ठो पच्छिमे विमोक्खे निरोधे नत्थि, केवलो विमुत्तट्ठो एव तत्थ लब्भति, तं सयमेव परतो वक्खति । रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिटुं रूपं होति, येन विसिढेन रूपेन “रूपी"ति वुच्चेय्य रूपी-सद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्नरूपवसेन पटिलद्धं झानं इध परमस्थतो रूपीभावसाधकन्ति दट्ठब्बं । तेनाह "अज्झत्त"न्तिआदि । रूपज्झानं रूपं उत्तरपदलोपेन । रूपानीति पनेत्थ पुरिमपदलोपो दट्टब्बो। तेन वुत्तं "नीलकसिणादिरूपानी"ति । रूपे कसिणरूपे सञा रूपसा , सा एतस्स अत्थीति रूपसञी, सञासीसेन झानं वदति । तप्पटिक्खेपेन अरूपसञी । तेनाह "अज्झत्तं न रूपसञ्जी"तिआदि । “अन्तो अप्पनायं सुभन्ति आभोगो नत्थी"ति इमिना पुब्बाभोगवसेन तथा अधिमुत्ति सियाति दस्सेति । एवज्हेत्थ तथावत्तब्बतापत्तिचोदना समत्थिता होति । यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्टु अधिमुच्चनट्ठो सम्भवति, तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो, यस्मा पन मेत्तावसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहन्ति तेसु ततो अधिमुच्चित्वाव पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि० म० २१२) "ब्रह्मविहारभावना सुभविमोक्खो''ति वुत्ता, तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बं । सब्बसोति अनवसेसतो। न हि चतुन्नं अरूपक्खन्धानं एकदेसोपि तत्थ अवस्सिस्सति। विसुद्धत्ताति यथापरिच्छिन्नकाले निरोधितत्ता। उत्तमो विमोक्खो नाम अरियेहेव समापज्जितब्बतो, अरियफलपरियोसानत्ता दिढेव धम्मे निब्बानप्पत्तिभावतो च । १३०. आदितो पढायाति पठमसमापत्तितो पट्ठाय । याव परियोसाना समापत्ति, ताव । अद्वत्वाति कत्थचि समापत्तियं अट्टितो एव, निरन्तरमेव पटिपाटिया, उप्पटिपाटिया च समापज्जतेवाति अत्थो । तेनाह "इतो चितो च सञ्चरणवसेन वुत्त"न्ति । इच्छति समापज्जितुं । तत्थ "समापज्जति पविसती"ति समापत्तिसमङ्गीपुग्गलो तं तं पविठ्ठो विय होतीति कत्वा वुत्तं । 105 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy