SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०२ दीघनिकाये महावग्गटीका (२.१२७-१२७) नानत्तो वा कायो एतेसन्ति नानत्तकाया, इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो । नेसन्ति मनुस्सानं । नानत्ता सञ्जा एतेसं अत्थीति नानत्तसञिनो। सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिका सतिपि देवभावे दिब्बसम्पत्तिया अभावतो, अपायेसु वा गतो नत्थि निपातो एतेसन्ति विनिपातिका। तेनाह "चतुअपायविनिमुत्ता'ति । धम्मपदन्ति सतिपट्ठानादिधम्मकोट्ठासं । विजानियाति सुतमयेन ताव आणेन विजानित्वा । तदनुसारेन योनिसोमनसिकारं परिब्रूहन्तो सीलविसुद्धिआदिकं सम्मापटिपत्तिं अपि पटिपज्जेम। सा च पटिपत्ति हिताय दिट्ठधम्मिकादिसकलहिताय अम्हाकं सिया। इदानि तत्थ सीलपटिपत्तिं ताव विभागेन दस्सेन्तो “पाणेसु चा"ति गाथमाह । ब्रह्मकाये पठमज्झाननिब्बत्ते ब्रह्मसमूहे, ब्रह्मनिकाये वा भवाति ब्रह्मकायिका। महाब्रह्मनो परिसाय भवाति ब्रह्मपारिसज्जा तस्स परिचारकट्ठाने ठितत्ता। महाब्रह्मनो पुरोहितवाने ठिताति ब्रह्मपुरोहिता। आयुवण्णादीहि महन्तो ब्रह्मानोति महाब्रह्मनो। सतिपि तेसं तिविधानम्पि पठमेन झानेन अभिनिब्बत्तभावे झानस्स पन पवत्तिभेदेन अयं विसेसोति दस्सेतुं "ब्रह्मपारिसज्जा पना"तिआदि वुत्तं । परित्तेनाति हीनेन, सा चस्स हीनता छन्दादीनं हीनताय वेदितब्बा, पटिलद्धमत्तं वा हीनं। कप्पस्साति असङ्ख्येय्यकप्पस्स । हीनपणीतानं मज्झे भवत्ता मज्झिमेन, सा चस्स मज्झिमता छन्दादीनं मज्झिमताय वेदितब्बा, पटिलभित्वा नातिसुभावितं वा मज्झिमं। उपटकप्पोति असङ्ख्येय्यकप्पस्स उपड्डकप्पो । विष्फारिकतरोति ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो, सभावतो उळारतरो च होति । सभावेनपि हि उळारतरोव, तं पनेत्थ अप्पमाणं | तथा हि परित्ताभादीनं, परित्तसभादीनञ्च काये सतिपि सभाववेमत्ते एकत्तवसेनेव ववत्थापीयतीति "एकत्तकाया" त्वेव वुच्चन्ति । पणीतेनाति उक्कटेन, सा चस्स उक्कट्ठता छन्दादीनं उक्कट्ठताय वेदितब्बा, सुभावितं वा सम्मदेव वसिभावं पापितं पणीतं पधानभावं नीतन्ति कत्वा, इधापि कप्पो असङ्ख्येय्यकप्पवसेनेव वेदितब्बो परिपुण्णस्स महाकप्पस्स असम्भवतो । इतीति एवं वुत्तप्पकारेन । तेति “ब्रह्मकायिका''ति वुत्ता तिविधापि ब्रह्मानो । सजाय एकत्ताति तिहेतुकभावेन सजाय एकत्तसभावत्ता । न हि तस्सा सम्पयुत्तधम्मवसेन अझोपि कोचि भेदो अस्थि । एवन्ति इमिना नानत्तकायएकत्तसञिनोति दस्सेति । दण्डउक्कायाति दण्डदीपिकाय | सरतीति धावति विय । विस्सरतीति विप्पकिण्णा विय 102 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy