SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९८ दीघनिकाये महावग्गटीका (२.१२२-१२३) फुट्ठतामत्ततो, वेदनाय पन विस्सविताय सामिभावेन आरम्मणरसानुभवनन्ति । तस्सा वसेन सञादयोपि तंसम्पयुत्तत्ता “वेदियतीति वुच्चन्ति। तथा हि वुत्तं अट्ठसालिनियं "आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ती''ति, (ध० स० अट्ठ० १ धम्मुद्देसकथा) राजसूदनिदस्सनेन वायमत्थो तत्थ विभावितो एव । एतस्साति सादिक्खन्धत्तयस्स । “अविष्पयुत्तसभावो"ति इमिना अविसंयोगजनितं कञ्चि विसेसं ठानं दीपेति । १२२. तत्थाति तेसु वारेसु । तीसु दिट्ठिगतिकेसूति “वेदना मे अत्ता"ति, "अप्पटिसंवेदनो मे अत्ता''ति, “वेदनाधम्मो मे अत्ता"ति च एवंवादेसु तीसु दिट्ठिगतिकेसु । तिस्सन्नं वेदनानं भिन्नसभावत्ता सुखं वेदनं “अत्ता''ति समनुपस्सतो दुक्खं, अदुक्खमसुखं वा वेदनं “अत्ता'"ति समनुपस्सना न युत्ता। एवं सेसद्वये पीति आह “यो यो यं यं वेदनं अत्ताति समनुपस्सती"ति । १२३. "हुत्वा अभावतो"ति इमिना उदयब्बयवन्तताय अनिच्चाति दस्सेति, "तेहि तेही"तिआदिना अनेककारणसङ्घतत्ता सङ्ग्रताति । तं तं पच्चयन्ति “इन्द्रियं, आरम्मणं, विज्ञाणं, सुख, वेदनीयो फस्सो'"ति एवं आदिकं तं तं अत्तनो कारणं पटिच्च निस्साय सम्मा सस्सतादिभावस्स, उच्छेदादिभावस्स च अभावेन जायेन समकारणेन सदिसकारणेन अनुरूपकारणेन उप्पन्ना। खयसभावाति खयधम्मा, वयसभावाति वयधम्मा विरज्जनसभावाति विरागधम्मा, निरुज्झनसभावाति निरोधधम्मा, चतूहिपि पदेहि वेदनाय भङ्गभावमेव दस्सेति । तेनाह "खयोति...पे०... खयधम्मातिआदि वुत्त"न्ति । विगतोति सभावविगमेन विगतो। एकस्सेवाति एकस्सेव दिट्ठिगतिकस्स । तीसुपि कालेसूति तिस्सन्नं वेदनानं पवत्तिकालेसु | एसो मे अत्ताति “एसो सुखवेदनासभावो, दुक्खअदुक्खमसुखवेदनासभावो मे अत्ता"ति किं पन होती, एकस्सेव भिन्नसभावतं अनुम्मत्तको कथं पच्चेतीति अधिप्पायेन पुच्छति । इतरो एवम्पि तस्स न होति येवाति दस्सेन्तो "किं पन न भविस्सती"तिआदिमाह । विसेसेनाति सुखादिविभागेन । सुखञ्च दुक्खञ्चाति एत्थ च-सद्देन अदुक्खमसुखं सङ्गण्हाति, सुखसङ्गहमेव वा तेन कतं सन्तसुखुमभावतो । अविसेसेनाति अविभागेन वेदनासामनेन । वोकिण्णन्ति सुखादिभेदेन वोमिस्सकं । तं तिविधम्पि वेदनं एस दिट्ठिगतिको एकज्झं गहेत्वा अत्ताति समनुपस्सति । एकक्खणे च बहूनं वेदनानं उप्पादो आपज्जति अविसेसेन वेदनासभावत्ता। अत्तनो हि 98 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy