SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९४ दीघनिकाये महावग्गटीका (२.११६-११६) ११६. इध समुदय-सद्दो समुदाय-सद्दो विय समूहपरियायोति आह "दुक्खरासिसम्भवो"ति । एककोति असहायो राजपरिसारहितो। पस्सेय्याम ते राजभावं अम्हेहि विनाति अधिप्पायो । यथारहं परिसं रजेतीति हि राजा। अस्थतोति अत्थसिद्धितो अवदन्तम्पि वदति विय। "हदयवत्थु"न्ति इमिनाव तन्निस्सयोपि गहितो वाति दट्ठब्बं । आनन्तरियभावतो निस्सयनिस्सयोपि “निस्सयो" त्वेव वुच्चतीति । पटिसन्धिविज्ञाणं नाम भवेय्यासि, नेतं ठानं विज्जतीति अत्थो । तेनाह "पस्सेय्यामा"तिआदि । बहुधाति अनेकधा पच्चयो होति। कथं ? नामं ताव पटिसन्धियं सहजातअज्ञमञनिस्सयविपाकसम्पयुत्तअत्थिअविगतपच्चयेहि सत्तधा विज्ञाणस्स पच्चयो होतीति । किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञथापि पच्चयो होति । अविपाकं पन नामं यथावत्तेस पच्चयेस ठपेत्वा विपाकपच्चयं इतरेहि छहि पच्चयेहि पच्चयो होति । किञ्चि पनेत्थ हेतपच्चयेन, किञ्चि आहारपच्चयेनाति अञथापि पच्चयो होति. तञ्च खो पवत्तियंयेव. न पटिसन्धियं । रूपतो पन हदयवत्थु पटिसन्धियं विञआणस्स सहजातअञमञनिस्सयविप्पयुत्तअस्थि अविगतपच्चयेहि छधाव पच्चयो होति । पवत्तियं पन सहजातअज्ञमञपच्चयवज्जितेहि पञ्चहि पुरेजातपच्चयेन सह तेहेव पच्चयेहि पच्चयो होति । चक्खायतनादिभेदं पन पञ्चविधम्पि रूपं यथाक्कम चक्खुविज्ञाणादिभेदस्स विणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होतीति एवं नामरूपं विज्ञाणस्स बहुधा पच्चयो होतीति वेदितब्बं । स्वायमनुक्कमेन विज्ञाणस्स नामरूपं, पटिसन्धिनामरूपस्स, च विज्ञाणं पति पच्चयभावो, सो कदाचि विज्ञाणस्स सातिसयो, कदाचि नामरूपस्स, कदाचि उभिन्नं सदिसोति तिविधोपि सो "एत्तावता"ति पदेन एकज्झं गहितोति दस्सेन्तो "विज्ञाणे...पे०... पवत्तेसू"ति वत्वा पुन यमिदम्पि विज्ञाणं नामरूपसञ्जितानं पञ्चन्नं खन्धानं अञमनिस्सयेन पवत्तानं एत्तकेन सब्बा संसारवट्टप्पवत्तीति इममत्थं दस्सेन्तो "एत्तकेन...पे०... पटिसन्धियो"ति आह । तत्थ एत्तकेनाति एत्तकेनेव, न इतो अजेन केनचि कारकवेदकसभावेन अत्तना, इस्सरादिना वाति अत्थो । अन्तोगधावधारणज्हेतं पदं । वचनमत्तमेव अधिकिच्चाति दासादीसु सिरिवड्डकादि-सद्दा विय अतथत्ता वचनमत्तमेव अधिकारं कत्वा पवत्तस्स। तेनाह “अत्थं अदिस्वा"ति । वोहारस्साति वोहरणमत्तस्स । पथोति पवत्तिमग्गो पवत्तिया विसयो। यस्मा सरणकिरियावसेन पुग्गलो "सतो"ति वुच्चति, सम्पजाननकिरियावसेन “सम्पजानो"ति, तस्मा वुत्तं "कारणापदेसवसेना"ति । 94 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy