SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (२.११२-११२) असहमानो होति पुग्गलो, सो धम्मो असहनता। एवं वचनत्थं वदन्ति निरुत्तिनयेन | सद्दलक्खणे पन यस्स धम्मस्स बसेन मच्छरिययोगतो पुग्गलो मच्छरो, तस्स भावो, कम्म वा मच्छरियं, मच्छेरो धम्मो । मच्छरियस्स बलवभावतो आदरेन रक्खणं आरक्खोति आह "द्वार...पे०... सुव रक्खण"न्ति । अत्तनो फलं करोतीति करणं, यं किञ्चि कारणं, अधिकं करणन्ति अधिकरणं, विसेसकारणं। विसेसकारणञ्च भोगानं आरक्खदण्डादानादिअनत्थसम्भवस्साति वुत्तं “आरक्खाधिकरण"न्तिआदि । परनिसेधनत्थन्ति मारणादिना परेसं विबाधनत्थं । आदीयति एतेनाति आदानं, दण्डस्स आदानं दण्डादानं, अभिभवित्वा परविहेठनचित्तुप्पादो। सत्थादानेपि एसेव नयो। हत्थपरामासादिवसेन कायेन कातब्बकलहो कायकलहो। मम्मघट्टनादिवसेन वाचाय कातब्बकलहो वाचाकलहो। विरुज्झनवसेन विरूपं गण्हाति एतेनाति विग्गहो। विरुद्धं वदति एतेनाति विवादो। तुवं तुवन्ति अगारववचनसहचरणतो तुवं तुवं, सब्बेते तथापवत्ता दोससहगतचित्तुप्पादा वेदितब्बा। तेनाह भगवा “अनेके पापका अकुसला धम्मा सम्भवन्तीति (दी० नि० २.१०४)। ११२. देसनं निवत्तेसीति “तण्हं पटिच्च परियेसना"तिआदिना अनुलोमनयेन पवत्तितं देसनं पटिलोमनयेन पुन “आरक्खाधिकरण''न्ति - आरभन्तो निवत्तेसि | पञ्चकामगुणिकरागवसेनाति आरम्मणभूता पञ्च कामगुणा एतस्स अत्थीति पञ्चकामगुणिको, तत्थ रञ्जनवसेन अभिरमणवसेन पवत्तरागो, तस्स वसेन उप्पना रञ्जनवसेन तण्हायनवसेन पवत्ता रूपादितण्हाव कामेसु तण्हाति कामतण्हा। भवति अस्थि सब्बकालं तिद्वतीति पवत्ता भवदिट्ठि उत्तरपदलोपेन भवो, तंसहगता तण्हा भवतण्हा। विभवति विनस्सति उच्छिज्जतीति पवत्ता विभवदिट्टि विभवो उत्तरपदलोपेन, तंसहगता तण्हा विभवतण्हाति आह "सस्सतदिट्ठी"तिआदि । इमे द्वे धम्माति “एस पच्चयो उपादानस्स, यदिदं तण्हा"ति (दी० नि० २.१०१) एवं वुत्ता वट्टमूलतण्हा च "तण्हं पटिच्च परियेसना"ति (दी० नि० २.१०३) एवं वुत्ता समुदाचारतण्हा चाति इमे द्वे धम्मा । वट्टमूलसमुदाचारवसेनाति वट्टमूलवसेन चेव समुदाचारवसेन च । द्वीहि कोट्ठासेहीति द्वीहि भागेहि । द्वीहि अवयवेहि समोसरन्ति निब्बत्तनवसेन समं वत्तन्ति इतोति समोसरणं, पच्चयो, एकं समोसरणं एतासन्ति एकसमोसरणा। केन पन एकसमोसरणाति आह "वेदनाया"ति। द्वेपि हि तण्हा वेदनापच्चया एवाति। तेनाह "वेदनापच्चयेन एकपच्चया"ति। ततो ततो ओसरित्वा आगन्त्वा समवसनट्ठानं ओसरण समोसरणं । 88 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy