SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८६ दीघनिकाये महावग्गटीका उपपत्तिभवोपि जातिया उपनिस्सयवसेन पच्चयो होतीति ? सच्चं होति, सो पन न तथा पधानभूतो, कम्मभवो पन पधानभूतो पच्चयो जनकभावतोति । " सो हि जातिया 'तिआदि वृत्तं कामभवूपगं कम्मं कामभवो । एस नयो रूपारूपभवेसुपि । ओकासपरिग्गहोव कतो " किम्हिची " ति इमिना सत्तपरिग्गहस्स कतत्ता । 1 १००. तिण्णम्पि कम्मभवानन्ति कामकम्मभवादीनं तिण्णम्पि कम्मभवानं । तिण्णञ्च उपपत्तिभवानन्ति कामुपपत्तिभवादीनं तिण्णञ्च उपपत्तिभवानं । तथा सानिपीति दिट्टुपादानादीनि सेसुपादानानिपि तिण्णम्पि कम्मभवानं तिण्णञ्च उपपत्तिभवानं पच्चयोति अत्थो । इतीति एवं वृत्तनयेन । द्वादस कम्मभवा द्वादस उपपत्तिभवाति चतुवीसतिभवा वेदितब्बा । यस्मा कम्मभवस्स पच्चयभावमुखेनेव उपादानं उपपत्तिभवस्स पच्चयो नाम होति, न अञ्ञथा, तस्मा उपादानं कम्मभवस्स उजुकमेव पच्चयभावोति आह " निप्परियायेनेत्थ द्वादस कम्मभवा लब्भन्ती 'ति । तेसन्ति कम्मभवानं । सहजातकोटियाति अकुसलस्स कम्मभवस्स सहजातं उपादानं सहजातकोटिया, इतरं अनन्तरूपनिस्सयादिवसेन उपनिस्सयकोटिया, कुसलस्स कम्मभवस्स पन उपनिस्सयकोटियाव पच्चयो । एत्थ च यथा अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादिपच्चयानं सहजातपच्चयेन एकसङ्ग्रहतं दस्सेतुं ‘“सहजातकोटिया’”ति वुत्तं, एवं आरम्मणूपनिस्सयअनन्तरूपनिस्सयपकतूपनिस्सयानं एक गहणवसेन “उपनिस्सयकोटिया "ति वुत्तन्ति दट्ठब्बं । ( २.१०० - १०३ ) १०१. उपादानस्साति एत्थ कामुपादानस्स तण्हा उपनिस्सयकोटियाव पच्चयो, सेसुपादानानं सहजातकोटियापि उपनिस्सयकोटियापि विञ्ञणादि च वेदनापरियोसाना विपाकविधीति कत्वा । १०२. यदिदं वेदनाति एत्थ विपाकवेदनाति तमेव ताव उपनिस्सयकोटिया पच्चयो इतरकोटिया असम्भवतो । अञाति कुसलाकुसलकिरियवेदना । अञ्ञथापीति सहजातकोटियापि । Jain Education International १०३. एत्तावताति जरामरणादीनं पच्चयपरम्परादस्सनवसेन पवत्ताय एत्तकाय देसनाय । पुरिमतण्हन्ति पुरिमभवसिद्धं तण्हं । “एस पच्चयो तण्हाय, यदिदं वेदना वत्वा तदनन्तरं “फस्सपच्चया वेदनाति इति खो पनेतं वुत्त "न्तिआदिना वेदनाय पच्चयभूतस्स फस्सस्स उद्धरणं अञ्ञेसु सुत्तेसु आगतनयेन पटिच्चसमुप्पाद 86 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy