SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८२ दीघनिकाये महावग्गटीका जरामरण' "न्ति एवं वत्तब्बो अत्थि नु खो जरामरणस्स पच्चयोति । तेनाह “अस्थि नु खो... पे०... भवेय्या "ति । एत्थ हि " किं पच्चया जरामरणं ? जातिपच्चया जरामरण' "न्ति उपरि जातिसद्दपच्चयसद्दसमानाधिकरणेन किं सद्देन इदं सद्दस्स समानाधिकरणतादस्सनतो कम्मधारयसमासता इदप्पच्चयसद्दस्स युज्जति । न हेत्थ "इमस्स पच्चया इदप्पच्चया ति जरामरणस्स, अञ्ञस्स वा पच्चयतो जरामरणसम्भवपुच्छा सम्भवति विञ्ञातभावतो, असम्भवतो च, जरामरणस्स पन पच्चयपुच्छा सम्भवति । पच्चयसद्दसमानाधिकरणतायञ्च इदं - सद्दस्स "इमस्मा पच्चया" ति पच्चयपुच्छा युज्जति । सा पन समानाधिकरणता यदिपि अञ्ञपदत्थसमासेपि लब्भति, अञ्ञपदत्थवचनिच्छाभावतो पनेत्थ कम्मधारयसमासो वेदितब्बो । सामिवचनसमासपक्खे पन नत्थेव समानाधिकरणतासम्भवोति । ननु च "इदप्पच्चयता पटिच्चसमुप्पादोति एत्थ इदप्पच्चय-सद्दो सामिवचनसमासो इच्छितोति ? सच्चं इच्छितो उजुकमेव तत्थ पटिच्चसमुप्पादवचनिच्छाति कत्वा, इध पन केवलं जरामरणस्स पच्चयपरिपुच्छा अधिप्पेता, तस्मा यथा तत्थ इदं-सद्दस्स पटिच्चसमुप्पादविसेसनता, इध च “ पुच्छितब्बपच्चयत्थता सम्भवति, तथा तत्थ, इध च समासकप्पना वेदितब्बा । कस्मा पन तत्थ कम्मधारयसमासो न इच्छितोति ? हेतुप्पभवानं हेतु पटिच्चसमुप्पादोति इमस्स अत्थस्स कम्मधारयसमासे असम्भवतोति इमस्स, अत्तनो पच्चयानुरूपस्स अनुरूपो पच्चयो इदप्पच्चयोति एतस्स च अत्थस्स इच्छितत्ता । यो पनेत्थ इदं सद्देन गहितो अत्थो, सो “अत्थि इदप्पच्चया जरामरण'न्ति जरामरणग्गहणेनेव गहितोति इदं सद्दो पटिच्चसमुप्पादतो परिच्चजनतो अञ्ञस्स असम्भवतो पच्चये अवतिट्ठति, तेनेत्थ कम्मधारयसमासो । तत्थ पन इदं- सद्दस्स ततो परिच्चजनकारणं नत्थीति सामिवचनसमासो एव इच्छितो । अट्ठकथायं पन यस्मा जरामरणादीनं पच्चयपुच्छामुखेनायं पटिच्चसमुप्पाददेसना आरद्धा, पटिच्चसमुप्पादो च नाम अत्थतो हेतुप्पभवानं हेतूति वुत्तो वायमत्थो, तस्मा “इमस्स जरामरणस्स पच्चयो ति एवमत्थवण्णना कता । Jain Education International (२.९५ - ९५ ) पण्डितेनाति एकंसब्याकरणीयादिपञ्हाविसेसजाननसमत्थाय पञ्ञाय समन्नागतेन । तमेव हिस्स पण्डिच्चं दस्सेतुं " यथा "तिआदि वृत्तं । यादिसस्स जीवस्स दिट्ठिगतिको सरीरतो अनञ्ञत्तं पुच्छति "तं जीवं तं सरीर "न्ति, सो एवं परमत्थतो नुपलब्भति, कथं तस्स वञ्झातनयस्स विय दीघरस्सता सरीरतो अञ्ञता वा अनञ्ञता वा ब्याकातब्बा सिया, तस्मास्स पञ्हस्स ठपनीयता वेदितब्बा । तुण्हीभावो नामेस पुच्छतो अनादरो 82 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy