SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (१.७-७) चूळसीलवण्णना ६७ ते मय्हं पिया चस्सु मनापा''ति च "कथं वाहं ददमानो, दत्वापि च अत्तमनो अस्सं पमुदितो पीतिसोमनस्सजातो"ति च "कथं वा मे याचका भवेय्यु, उळारो च दानज्झासयो''ति च "कथं वाहमयाचितोयेव याचकानं हदयमाय ददेय्य"न्ति च “सति धने याचके च अपरिच्चागो महती मरहं वञ्चना"ति च "कथं वाहं अत्तनो अङ्गानि जीवितं वापि याचकानं परिच्चजेय्य"न्ति च पच्चवेक्खितब् । अपिच “अत्थो नामायं निरपेक्खं दायकं अनुगच्छति यथा तं निरपेक्खं खेपकं किटको'"ति अत्थे निरपेक्खताय चित्तं उप्पादेतब्बं | याचमानो पन यदि पियपुग्गलो होति, "पियो मं याचती"ति सोमनस्सं उप्पादेतब्बं । अथ उदासीनपुग्गलो होति, “अयं मं याचमानो अद्धा इमिना परिच्चागेन मित्तो होती"ति सोमनस्सं उप्पादेतब्बं । ददन्तोपि हि याचकानं पियो होतीति । अथ पन वेरीपुग्गलो याचति, “पच्चत्थिको मं याचति, अयं मं याचमानो अद्धा इमिना परिच्चागेन वेरीपि पियो मित्तो होती"ति विसेसतो सोमनस्सं उप्पादेतब्बं । एवं पियपुग्गले विय मज्झत्तवेरीपुग्गलेसुपि मेत्तापुब्बङ्गमं करुणं उपट्ठपेत्वाव दातब्बं । सचे पनस्स चिरकालपरिभावितत्ता लोभस्स देय्यधम्मविसया लोभधम्मा उप्पज्जेय्यु, तेन बोधिसत्तपटिओन इति पटिसञ्चिक्खितब्बं “ननु तया सप्पुरिस सम्बोधाय अभिनीहारं करोन्तेन सब्बसत्तानं उपकारत्थाय अयं कायो निस्सट्ठो, तप्परिच्चागमयञ्च पुञ्ज, तत्थ नाम ते बाहिरेपि वत्थुस्मिं अतिसङ्गप्पवत्ति हत्थिसिनानसदिसी होति, तस्मा तया न कत्थचि सङ्गो उप्पादेतब्बो । सेय्यथापि नाम महतो भेसज्जरुक्खस्स तिट्ठतो मूलं मूलत्थिका हरन्ति, पपटिकं, तचं, खन्धं, विटपं, सारं, साखं, पलासं, पुष्पं, फलं फलत्थिका हरन्ति, न तस्स रुक्खस्स 'मय्हं सन्तकं एते हरन्ती"ति वितक्कसमुदाचारो होति, एवमेव सब्बलोकहिताय उस्सुक्कमापज्जन्तेन मया महादुक्खे अकत के निच्चासुचिम्हि काये परेसं उपकाराय विनियुज्जमाने अणुमत्तोपि मिच्छावितक्को न उप्पादेतब्बो, को वा एत्थ विसेसो अज्झत्तिकबाहिरेसु महाभूतेसु एकन्तभेदनविकिरणविद्धंसनधम्मेसु, केवलं पन सम्मोहविजम्भितमेतं, यदिदं 'एतं मम, एसोहमस्मि, एसो मे अत्ताति अभिनिवेसो । तस्मा बाहिरेसु विय अज्झत्तिकेसुपि करचरणनयनादीसु, मंसादीसु च अनपेक्खेन हुत्वा 'तंतदस्थिका हरन्तू'ति निस्सट्ठचित्तेन भवितब्बन्ति । एवं पटिसञ्चिक्खतो चस्स बोधाय पहितत्तस्स कायजीवितेसु निरपेक्खस्स अप्पकसिरेनेव कायवचीमनोकम्मानि सुविसुद्धानि होन्ति । सो विसुद्धकायवचीमनोकम्मन्तो विसुद्धाजीवो जायपटिपत्तियं ठितो, ___67 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy