SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गटीका (१.७-७) पन पटिपदं महापदानसुत्तादीसु (दी० नि० २.४) सम्बहुलनिद्देसेन सुपाकटानं आसन्नानञ्च विपस्सीआदीनं छन्नं सम्मासम्बुद्धानं वसेन निदस्सेन्तो “यथा विपस्सी भगवा"तिआदिमाह। तत्थ येन अभिनीहारेनाति मनुस्सत्तलिङ्गसम्पत्तिहेतुसत्थारदस्सनपब्बज्जाअभिज्ञादिगुणसम्पत्तिअधिकारछन्दानं वसेन अट्ठङ्गसमन्नागतेन कायप्पणिधानमहापणिधानेन । सब्बेसहि बुद्धानं कायप्पणिधानं इमिनाव अभिनीहारेन समिज्झतीति । एवं महाभिनीहारवसेन "तथागतो"ति पदस्स अत्थं दस्सेत्वा इदानि पारमीपूरणवसेन दस्सेतुं “यथा विपस्सी भगवा...पे०... कस्सपो भगवा दानपारमिं पूरेत्वा"तिआदिमाह । एत्थ च सुत्तन्तिकानं महाबोधियानपटिपदाय कोसल्लजननत्थं पारमीसु अयं वित्थारकथा - का पनेता पारमियो ? केनटेन पारमियो ? कतिविधा चेता? को तासं कमो ? कानि लक्खणरसपच्चुपट्टानपदट्ठानानि ? को पच्चयो ? को संकिलेसो ? किं वोदानं ? को पटिपक्खो? का पटिपत्ति ? को विभागो? को सङ्गहो ? को सम्पादनूपायो ? कित्तकेन कालेन सम्पादनं ? को आनिसंसो ? किं चेतासं फलन्ति ? तत्रिदं विस्सज्जनं- का पनेता पारमियोति। तहामानादीहि अनुपहता करुणूपायकोसल्लपरिग्गहिता दानादयो गुणा पारमियो । केनटेन पारमियोति दानसीलादिगुणविसेसयोगेन सत्तुत्तमताय परमा महासत्ता बोधिसत्ता, तेसं भावो, कम्मं वा पारमी, दानादिकिरिया । अथ वा परतीति परमो, दानादिगुणानं पूरको पालको च बोधिसत्तो | परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिकिरियाव । अथ वा परं सत्तं अत्तनि मवति बन्धति गुणविसेसयोगेन, परं वा अधिकतरं मज्जति सुज्झति संकिलेसमलतो, परं वा सेढें निब्बानं विसेसेन मयति गच्छति, परं वा लोकं पमाणभूतेन आणविसेसेन इधलोकं विय मुनाति परिच्छिन्दति, परं वा अतिविय सीलादिगुणगणं अत्तनो सन्ताने मिनोति पक्खिपति, परं वा अत्तभूततो धम्मकायतो अनं, पटिपक्खं वा तदनत्थकरं किलेसचोरगणं मिनाति हिंसतीति परमो, महासत्तो। “परमस्स अय''न्तिआदि वुत्तनयेनेव योजेतब्बं । पारे वा निब्बाने मज्जति सुज्झति सत्ते च सोधेति, तत्थ वा सत्ते मवति बन्धति योजेति, तं वा मयति गच्छति गमेति च, मुनाति वा तं याथावतो, तत्थ वा सत्ते मिनोति पक्खिपति, किलेसारिं वा 60 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy