SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५६ दीघनिकाये सीलक्खन्धवग्गटीका (१.७-७) देसनाकाले नीहरित्वा देसेतब्बपुग्गलाभावतो देसनाय अनागतोपि तदत्थसम्भवतो अत्थतो आगतोयेवाति दट्ठब्बो यथा तं कथावत्थुपकरणं वित्थारवसेनाति अधिप्पायो । “अत्थतो आगतो येवा"ति एतेन संवण्णनाकाले तथा बुज्झनकसत्तानं वसेन सो वारो आनेत्वा वत्तब्बोति दस्सेति । “यथेव ही"तिआदिना तमेवत्थसम्भवं विभावेति । वुत्तनयेनाति “तत्र तुम्हेहीति तस्मिं वण्णे तुम्हेही''तिआदिना, “दुतियं पदं पठमस्स पदस्स, चतुत्थञ्च ततियस्स वेवचन''न्तिआदिना च वुत्तनयेन । चूळसीलवण्णना ७. निवत्तो अमूलकत्ता विस्सज्जेतब्बताभावतो। अनुवत्ततियेव विस्सज्जेतब्बताय अधिकतभावतो। अनुसन्धिं दस्सेस्सति “अस्थि भिक्खवे"तिआदिना। ओरन्ति वा अपरभागो “ओरतो भोगं, ओरं पार"न्तिआदीसु विय । अथ वा हेट्टाअत्थो ओर-सद्दो "ओरं आगमनाय ये पच्चया, ते ओरम्भागियानि संयोजनानी"तिआदीसु विय | सीलहि समाधिपायो अपेक्खित्वा अपरभागो, हेट्ठाभूतञ्च होतीति । सीलमत्तकन्ति एत्थ मत्त-सद्दो अप्पकत्थो वा “भेसज्जमत्ता"तिआदीसु (दी० नि० १.४४७) विय । विसेसनिवत्तिअत्थो वा "अवितक्कविचारमत्ता धम्मा (ध० स० तिकमातिका ६), मनोमत्ता धातु मनोधातू'ति च आदीसु विय । “अप्पमत्तकं, ओरमत्तक"न्ति पदद्वयेन सामञतो वुत्तोयेव हि अत्थो सीलमत्तकन्ति विसेसवसेन वुत्तो। अथ वा सीलेनपि तदेकदेसस्सेव सङ्गहणत्थं अप्पकत्थवाचको, विसेसनिवत्तिअत्थो एव वा “सीलमत्तक"न्ति एत्थ मत्त-सद्दो वुत्तो। तथा हि इन्द्रियसंवरपच्चयसन्निस्सितसीलानि इध देसनं अनारुळहानि। न हि तानि पातिमोक्खआजीवपारिसुद्धिसीलानि विय सब्बपुथुज्जनेसु पाकटानीति । “उस्साहं कत्वा"ति एतेन “वदमानो"ति एत्थ सत्तिअत्थं मान-सई दस्सेति । ___ अलङ्करणं विभूसनं अलङ्कारो, कुण्डलादिपसाधनं वा। ऊनट्ठानपूरणं मण्डनं। मण्डनेति मण्डनहेतु । अथ वा मण्डतीति मण्डनो, मण्डनजातिको पुरिसो। बहुवचनत्थे च इदं एकवचनं, मण्डनसीलेसूति अत्थो । परिपूरकारीति एत्थ इति-सदो आदिअत्थो, पकारत्थो वा, तेन सकलम्पि सीलथोमन सुत्तं दस्सेति । चन्दनन्ति चन्दनसहचरणतो चन्दनगन्धो, तथा तगरादीसुपि | सतञ्च गन्धोति एत्थ गन्धो वियाति गन्धोति वुत्तो सीलनिबन्धनो थुतिघोसो । सीलहि कित्तिया निमित्तं । यथाह “सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो 56 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy