SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ दीघनिकाये सीलक्खन्धवग्गटीका तत्थाति तस्मिं मनोपदोसे । तुम्हन्ति "तुम्हाक"न्ति इमिना समानत्थो एको सद्दो "यथा अम्हाक''न्ति इमिना समानत्थो “अम्ह"न्ति अयं सद्दो । यथाह, "तस्मा हि अम्हं दहरा न मिय्यरे"ति (जा० १.९.९३, ९९)। “अन्तरायो"ति इदं मनोपदोसस्स अकरणीयताय कारणवचनं । यस्मा तुम्हाकंयेव च भवेय्य तेन कोपादिना पठमज्झानादीनं अन्तरायो, तस्मा ते कोपादिपरियायेन वुत्ता आघातादयो न करणीयाति अत्थो । तेन नाहं "सब्ब "ति इस्सरभावेन तुम्हे ततो निवारेमि, अथ खो इमिना नाम कारणेनाति दस्सेति । तं पन कारणवचनं यस्मा आदीनवविभावनं होति, तस्मा आह "आदीनवं दस्सेन्तो"ति । “अपि नु तुम्हे"तिआदिना मनोपदोसो न कालन्तरभाविनोयेव हितसुखस्स अन्तरायकरो, अथ खो तङ्खणप्पवत्तिरहस्सपि हितसुखस्स अन्तरायकरोति मनोपदोसे आदीनवं दळहतरं कत्वा दस्सेति । येसं केसञ्चि "परे"तिआदीसु विय न पटिविरुद्धानंयेवाति अत्थो । तेनेवाह "कुपितो"तिआदि । अन्धतमन्ति अन्धभावकरतमं । यन्ति यत्थ | भुम्मत्थे हि एतं पच्चत्तवचनं । यस्मिं काले कोधो सहते नरं, अन्धतमं तदा होतीति सम्बन्धो । यन्ति वा कारणवचनं, यस्मा कोधो उप्पज्जमानो नरं अभिभवति, तस्मा अन्धतमं तदा होति, यदा कोधोति अत्थो यंतंसद्दानं एकन्तसम्बन्धिभावतो। अथ वा यन्ति किरियाय परामसनं । कोधो सहतेति यदेतं कोधस्स सहनं अभिभवनं, एतं अन्धकारतमभवनन्ति अत्थो । अथ वा यं नरं कोधो सहते अभिभवति, तस्स अन्धतमं तदा होति, ततो च कुद्धो अत्थं न जानाति, कुद्धो धम्म न पस्सतीति । अन्तरतोति अब्भन्तरतो, चित्ततो वा । ___ "इदञ्चिदञ्च कारण"न्ति इमिना सब्बञ्जू एव अम्हाकं सत्था अविपरीतधम्मदेसनत्ता, स्वाक्खातो धम्मो एकन्तनिय्यानिकत्ता, सुप्पटिपन्नो सङ्घो संकिलेसरहितत्ताति इममत्थं दस्सेति । "इदञ्चिदञ्च कारण"न्ति एतेन च “न सब्बञ्जू"तिआदिवचनं अभूतं अतच्छन्ति निब्बेठितं होति । दुतियं पदन्ति “अतच्छन्ति पदं । पठमस्साति “अभूत''न्ति पदस्स । चतुत्थञ्चाति “न च पनेतं अम्हेसु संविज्जतीति पदं । ततियस्साति "नत्थि चेतं अम्हेसूति पदस्स । अवण्णेयेवाति कारणपतिरूपकं वत्वा दोसपतिठ्ठापनवसेन निन्दने एव । न सब्बत्थाति केवलं अक्कोसनढुसनवम्भनादीसु न एकन्तेन निब्बेठनं कातब्बन्ति अत्थो । वुत्तमेवत्थं “यदि ही"तिआदिना पाकटं कत्वा दस्सेति । ६. आनन्दन्ति पमोदन्ति एतेन धम्मेन तंसमङ्गिनो सत्ताति आनन्द-सद्दस्स करणत्थतं 54 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy