________________
(१.५-५)
परिब्बाजककथावण्णना
५१
चतुवेसारज्जसमन्नागमो, अत्तहितपरहितप्पटिपत्ति च पकासिता होति निदानवचनेन सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतो, "जानता पस्सता''तिआदि वचनतो च । तेन वुत्तं “सत्थुसिद्धिया निदानवचन"न्ति ।
तथा सत्थुसिद्धिया निदानवचनं । आणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थिका पवत्ति, अत्तहितत्था वा, तस्मा परेसंयेव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं सत्थुभूतं, न कब्यरचनादिसासनभूतं । तेन वुत्तं "सत्थुसिद्धिया निदानवचन''न्ति । अपिच सत्थुनो पमाणभूतताविभावनेन सासनस्स पमाणभावसिद्धिया निदानवचनं। “भगवता"ति हि इमिना तथागतस्स गुणविसिट्ठसत्तुत्तमादिभावदीपनेन, “जानता"तिआदिना आसयानुसयाणादिपयोगदीपनेन च अयमत्थो साधितो होति । इदमेत्थ निदानवचनपयोजनस्स मुखमत्तदस्सनं । को हि समत्थो बुद्धानुबुद्धेन धम्मभण्डागारिकेन भासितस्स निदानस्स पयोजनानि निरवसेसतो विभावेतुन्ति ।
निदानवण्णना निविता।
५. निक्खित्तस्साति देसितस्स। देसनापि हि देसेतब्बस्स सीलादिअत्थस्स विनेय्यसन्तानेसु निक्खिपनतो “निक्खेपो''ति वुच्चति । तत्थ यथा अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिसासनप्पट्ठाननयेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावन्ति आह "चत्तारो सुत्तनिक्खेपा"ति । कामञ्चेत्थ अत्तज्झासयस्स, अट्ठप्पत्तिया च परज्झासयपुच्छाहि सद्धिं संसग्गभेदो सम्भवति अज्झासयपुच्छानुसन्धिसब्भावतो, अत्तज्झासयअट्ठप्पत्तीनं पन अञमधे संसग्गो नत्थीति नयिध निरवसेसो वित्थारनयो सम्भवति, तस्मा “चत्तारो सुत्तनिक्खेपा''ति वुत्तं । अथ वा यदिपि अट्ठप्पत्तिया अज्झासयेन सिया संसग्गभेदो, तदन्तोगधत्ता पन सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारोव दस्सिताति दट्ठब् । सो पनायं सुत्तनिक्खेपो सामञभावतो पठमं विचारेतब्बो, तस्मिं विचारिते यस्सा अट्ठप्पत्तिया इदं सुत्तं निक्खित्तं, तस्सा विभागवसेन “ममं वा भिक्खवे"तिआदिना (दी० नि० १.५, ६), "अप्पमत्तकं खो पनेत"न्तिआदिना (दी० नि० १.७), “अस्थि भिक्खवे"तिआदिना (दी० नि० १.२८) च पवत्तानं सुत्तानं सुत्तपदेसानं वण्णना वुच्चमाना
51
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org