SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ दीघनिकाये सीलक्खन्धवग्गटीका (१.३-३) पनेत्थ ब्रह्मदत्तोयेव पाळि आरुळहो, न सुप्पियस्स परिसाति ? पयोजनाभावतो। यथा चेतं, एवं अझम्पि एदिसं पयोजनाभावतो सङ्गीतिकारेहि न सङ्गहितन्ति दट्ठब् । केचि पन “वृत्तन्ति पाळियं वुत्त''न्ति वदन्ति, तं न युज्जति पाळिआरुळहवसेन पाळियं वुत्तन्ति आपज्जनतो। तस्मा यथावुत्तनयेनेवेत्थ अत्थो गहेतब्बो। परिवारेत्वा निसिन्नो होतीति सम्बन्धो। ३. कथाधम्मोति कथासभावो, कथाधम्मो उपपरिक्खाविधीति केचि । नीयतीति नयो, अत्थो। सद्दसत्थं अनुगतो नयो सद्दनयो। तत्थ हि अनभिण्हवुत्तिके अच्छरिय-सद्दो इच्छितो। तेनेवाह “अन्धस्स पब्बतारोहणं विया"ति। अछरायोग्गन्ति अच्छरियन्ति निरुत्तिनयो, सो पन यस्मा पोराणट्ठकथायं आगतो, तस्मा आह “अट्ठकथानयोति । यावञ्चिदं सुप्पटिविदिताति सम्बन्धो, तस्स यत्तकं सुट्ठ पटिविदिता, तं एत्तकन्ति न सक्का अम्हेहि पटिविज्झितुं, अक्खातुं वाति अत्थो। तेनेवाह "तेन सुष्पटिविदितताय अप्पमेय्यतं दस्सेती"ति। पकतत्थपटिनिद्देसो तं-सद्दोति तस्स "भगवता"तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो सुपाकटो च होति, तं अभिसम्बुद्धभावं सद्धिं आगमनपटिपदाय अत्थभावेन दस्सेन्तो “यो सो...पे०... अभिसम्बुद्धो"ति आह । सतिपि आणदस्सन-सद्दानं इध पञ्जावेवचनभावे तेन तेन विसेसेन नेसं सविसयविसेसप्पवत्तिदस्सनत्थं असाधारणआणविसेसवसेन विज्जत्तयवसेन विज्जाभिञानावरणवसेन सब्ब ताणमंसचक्खुवसेन पटिवेधदेसनाजाणवसेन च तदत्थं योजेत्वा दस्सेन्तो “तेसं तेस"न्तिआदिमाह। तत्थ आसयानुसयं जानता आसयानुसयाणेन। सब्बत्रेय्यधम्मं पस्सता सब्ब तानावरणजाणेहि । पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयजाणेहि। पटिवेधपञ्जायाति अरियमग्गपञ्जाय। अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा, सासनपच्चत्थिकानं वा अतिथियानं, तेसं हननं पाटिहारियेहि अभिभवनं, अप्पटिभानताकरणं, अज्झुपेक्खनञ्च । केसिविनयसुत्तञ्चेत्थ निदस्सनं । ___ तथा ठानाठानादीनि जानता, यथाकम्मूपगे सत्ते पस्सता, सवासनानं आसवानं खीणत्ता अरहता, अभिनेय्यादिभेदे धम्मे अभिनेय्यादितो अविपरीतावबोधतो 48 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy