SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ दीघनिकाये सीलक्खन्धवग्गटीका (१.१-१) वजिरसङ्घातसमानकायो परेहि अभेज्जसरीरत्ता। न हि भगवतो रूपकाये केनचि अन्तरायो सक्का कातुन्ति । देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलसुत्तस्स “एव"न्ति निद्दिसनतो। सावकसम्पत्तिं निद्दिसति पटिसम्भिदाप्पत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन मया महासावकेन सुतं, तञ्च खो मयाव सुतं, न अनुस्सवितं, न परम्पराभतन्ति इमस्सत्थस्स दीपनतो । कालसम्पत्तिं निद्दिसति “भगवा''ति पदस्स सन्निधाने पयुत्तस्स समय-सद्दस्स कालस्स बुद्धप्पादपटिमण्डितभावदीपनतो। बुद्धप्पादपरमा हि कालसम्पदा । तेनेतं वुच्चति "कप्पकसाये कलियुगे, बुद्धप्पादो अहो महच्छरियं । हुतावहमज्झे जातं, समुदितमकरन्दमरविन्दन्ति ।। भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगारवाधिवचनतो। विज्जन्तरिकायाति विज्जुनिच्छरणक्खणे। अन्तरतोति हदये । अन्तराति आरब्भ निष्फत्तीनं वेमज्झे । अन्तरिकायाति अन्तराळे । एत्थ च “तदन्तरं को जानेय्य, एतेसं अन्तरा कप्पा, गणनातो असङ्खिया, अन्तरन्तरा कथं ओपातेती"ति च आदीसु विय कारणवेमज्झेसु वत्तमाना अन्तरा-सद्दा एव उदाहरितब्बा सियुं, न पन चित्तखणविवरेसु वत्तमाना अन्तरन्तरिका-सद्दा । अन्तरा-सद्दस्स हि अयं अत्थुद्धारोति । अयं पनेत्थ अधिप्पायो सिया- येसु अत्थेसु अन्तरा-सद्दो वत्तति, तेसु अन्तरसद्दोपि वत्ततीति समानत्थत्ता अन्तरा-सद्दत्थे वत्तमानो अन्तर-सद्दो उदाहटो, अन्तरा-सद्दो एव वा “यस्सन्तरतो"ति एत्थ गाथासुखत्थं रस्सं कत्वा वुत्तोति दट्ठब्बं । अन्तरा-सद्दो एव पन इक-सद्देन पदं वड्डेत्वा “अन्तरिका"ति वुत्तोति एवमेत्थ उदाहरणोदाहरितब्बानं विरोधाभावो दट्ठब्बो । अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरा-सद्दयोगेन उपयोगवचनस्स इच्छितत्ता । तेनेवाह "अन्तरासद्देन युत्तत्ता उपयोगवचनं कत"न्ति । "नियतो सम्बोधिपरायणो, अट्ठानमेतं भिक्खवे अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्य, “नेतं ठानं विज्जती" तिआदिवचनतो दिट्ठिसीलानं नियतसभावत्ता सोतापन्नापि अञमधे दिट्ठिसीलसामओन संहता, पगेव सकदागामिआदयो । “तथारूपाय दिट्ठिया दिट्ठिसामञ्जगतो विहरति, तथारूपेसु सीलेसु 44 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy