SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गटीका . (१.१-१) अत्थानं इध असम्भवतो देसदेसकपरिसानं विय सुत्तस्स निदानभावेन कालस्स अपदिसितब्बतो च। कस्मा पनेत्थ अनियामितवसेनेव कालो निद्दिवो, न उतुसंवच्छरादिवसेन नियमेत्वाति आह "तत्थ किञ्चापी"तिआदि । उतुसंवच्छरादिवसेन नियमं अकत्वा समय-सद्दस्स वचने अयम्पि गुणो लद्धो होतीति दस्सेन्तो “ये वा इमे"तिआदिमाह । सामञ्चजोतना हि विसेसे अवतिकृतीति । तत्थ दिट्ठधम्मसुखविहारसमयो देवसिकं झानसमापत्तीहि वीतिनामनकालो, विसेसतो सत्तसत्ताहानि। पकासाति दससहस्सिलोकधातुया पकम्पनओभासपातुभावादीहि पाकटा । यथावुत्तप्पभेदेसुयेव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं “यो चाय"न्तिआदिमाह। तथा हि आणकिच्चसमयो अत्तहितपटिपत्तिसमयो च अभिसम्बोधिसमयो। अरियतुण्हिभावसमयो दिट्ठधम्मसुखविहारसमयो। करुणाकिच्चपरहितपटिपत्तिधम्मिकथासमयो देसनासमयेव । करणवचनेन निद्देसो कतो यथाति सम्बन्धो । तत्थाति अभिधम्मविनयेसु । तथाति भुम्मकरणेहि । अधिकरणत्थ आधारत्थो । भावो नाम किरिया, किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं। तत्थ यथा कालो सभावधम्मपरिच्छिन्नो सयं परमत्थतो अविज्जमानोपि आधारभावेन पञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो "पुब्बण्हे जातो, सायन्हे गच्छती''ति, च आदीसु, समूहो च अवयवविनिमुत्तो अविज्जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पापीयति “रुक्खे साखा, यवरासियं सम्भूतो"तिआदीसु, एवं इधापीति दस्सेन्तो आह "अधिकरणव्हि...पे०... धम्मान"न्ति । यस्मिं काले, धम्मपुजे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव काले, धम्मपुजे च फस्सादयोपि होन्तीति अयहि तत्थ अत्थो । यथा च गावीसु दुय्हमानासु गतो, दुद्धासु आगतोति दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि “यस्मिं समये, तस्मिं समयेति च वुत्ते सतीति अयमत्थो विज्ञायमानो एव होति पदत्थस्स सत्ताविरहाभवतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया, फस्सादीनं भवनकिरिया च लक्खीयति । यस्मिं समयेति यस्मिं नवमे खणे, योनिसोमनसिकारादिहेतुम्हि, पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव खणे, हेतुम्हि, पच्चयसमवाये च सति फस्सादयोपि होन्तीति उभयत्थ समय-सद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति दस्सेन्तो आह "खण...पे०... लक्खीयती"ति । 42 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy