SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (१.१-१) परिब्बाजककथावण्णना उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति । पटिहारियमेव पाटिहारियं। पटिहारिये वा इद्धिआदेसनानुसासनीसमुदाये भवं एकेकं “पाटिहारिय"न्ति वुच्चति । पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं। तस्स पन इद्धिआदिभेदेन विसयभेदेन च बहुविधस्स भगवतो देसनाय लब्भमानत्ता आह “विविधपाटिहारियन्ति । न अथाति भगवतो सम्मुखा सुताकारतो न अञथाति अत्थो, न पन भगवतो देसिताकारतो । अचिन्तेय्यानुभावा हि भगवतो देसना । एवञ्च कत्वा “सब्बप्पकारेन को समत्थो विज्ञातु"न्ति इदं वचनं समत्थितं होति । धारणबलदस्सनञ्च न विरुज्झति सुताकाराविरज्झनस्स अधिप्पेतत्ता। न हेत्थ अत्थन्तरतापरिहारो द्विन्नम्पि अत्थानं एकविसयत्ता, इतरथा थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थो चाति आपज्जेय्याति । “यो परो न होति, सो अत्ताति एवं वुत्ताय नियकज्झत्तसङ्घाताय ससन्ततियं वत्तनतो तिविधोपि मे-सद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानसामिनिद्देसवसेन पन विज्जमानभेदं सन्धायाह "मे-सद्दो तीसु अत्थेसु दिस्सती'ति । किञ्चापि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुत-सद्दो एव तं तमत्थं अनुवदतीति अनुपसग्गस्स सुत-सद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झतीति दस्सेन्तो "सउपसग्गो च अनुपसग्गो चा"ति आह । अस्साति सुत-सद्दस्स । कम्मभावसाधनानि इध सुत-सद्दे सम्भवन्तीति वुत्तं "उपधारितन्ति वा उपधारणन्ति वा अत्थो"ति । मयाति अत्थे सतीति यदा मेसद्दस्स कत्तुवसेन करणनिद्देसो, तदाति अत्थो । ममाति अत्थे सतीति यदा सम्बन्धवसेन सामिनिद्देसो, तदा । सुतसद्दसन्निधाने पयुत्तेन एवंसद्देन सवनकिरियाजोतकेन भवितब्बन्ति वुत्तं "एवन्ति सोतविजाणादिविज्ञाणकिच्चनिदस्सन"न्ति । आदि-सद्देन सम्पटिच्छनादीनं पञ्चद्वारिकविज्ञाणानं तदभिनिहटानञ्च मनोद्वारिकविाणानं गहणं वेदितब्बं । सब्बेसम्पि वाक्यानं एवकारत्थसहितत्ता "सुत"न्ति एतस्स सुतं एवाति अयमत्थो लब्भतीति आह "अस्सवनभावपटिक्खेपतो"ति, एतेन अवधारणेन निराकतं दस्सेति । यथा च सुतं सुतं 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy