SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना ३१ धम्मपदबुद्धवंसादयो विय गाथाभावेन पञातानि, अथ खो सुत्तभावेन । तेनेव हि अट्ठकथायं "सुत्तनामक"न्ति नामग्गहणं कतं। यञ्च पन वुत्तं- “सगाथकत्ता गेय्यङ्गसङ्गहो सिया"ति, तदपि नत्थि, यस्मा सहताञ्जेन । सह गाथाहीति हि सगाथकं । सहभावो नाम अत्थतो अजेन होति, न च मङ्गलसुत्तादीसु कथाविनिमुत्तो कोचि सुत्तपदेसो अस्थि, यो ‘सह गाथाही'ति वुच्चेय्य, न च समुदायो नाम कोचि अस्थि, यदपि वुत्तं- “उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया"ति तदपि न, अञतो। अञा एव हि ता गाथा जातकादिपरियापन्नत्ता। अतो न ताहि उभतोविभङ्गादीनं गेय्यमभावोति । एवं सुत्तादीनं अङ्गानं अञमञसङ्कराभावो वेदितब्बो । "अयं धम्मो...पे०... अयं विनयो, इमानि चतुरासीति धम्मक्खन्धसहस्सानी"ति बुद्धवचनं धम्मविनयादिभेदेन ववत्थपेत्वा सङ्गायन्तेन महाकस्सपप्पमुखेन वसिगणेन अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया इमस्स दीघागमस्स पठममज्झिमबुद्धवचनादिभावो ववत्थापितोति दस्सेति, “एवमेतं अभेदतो"तिआदिना। निदानकथावण्णना निहिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy