SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २४ दीघनिकाये सीलक्खन्धवग्गटीका “सब्ब भावप्पत्तस्सा'"ति न एतेन सम्बन्धितब्, “पच्चवेक्खन्तस्स. उप्पन्ना"ति एतेन पन सम्बन्धितब्बं । विसाखपुण्णमायमेव हि भगवा पच्चूससमये सब्बञ्जतं पत्तोति । . वयधम्माति अनिच्चलक्खणमुखेन दुक्खानत्तलक्खणम्पि सङ्घारानं विभावेति "यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता"ति (सं० नि० २.३.१५; पटि० म० २.१०) वचनतो। लक्खणत्तयविभावननयेनेव च तदारम्मणं विपस्सनं दस्सेन्तो सब्बतित्थियानं अविसयभूतं बुद्धावेणिकं चतुसच्चकम्मट्ठानाधिट्टानं अविपरीतं निब्बानगामिनिप्पटिपदं पकासेतीति दट्टब्बं । इदानि तत्थ सम्मापटिपत्तियं नियोजेति "अप्पमादेन सम्पादेथा"ति । अथ वा "वयधम्मा सकारा"ति एतेन सङ्केपेन संवेजेत्वा "अप्पमादेन सम्पादेथा"ति सङ्केपेनेव निरवसेसं सम्मापटिपत्तिं दस्सेति। अप्पमादपदहि सिक्खात्तयसङ्गहितं केवलपरिपुण्णं सासनं परियादियित्वा तिकृतीति । पठमसङ्गीतियं असङ्गीतं सङ्गीतिक्खन्धककथावत्थुप्पकरणादि । केचि पन “सुभसुत्तम्पि (दी० नि० १.४४४) पठमसङ्गीतियं असङ्गीत"न्ति वदन्ति, तं पन न युज्जति । पठमसङ्गीतितो पुरेतरमेव हि आयस्मता आनन्देन जेतवने विहरन्तेन सुभस्स माणवस्स भासितन्ति । दव्हिकम्मसिथिलीकरणप्पयोजना यथाक्कम पकतिसावज्जपण्णत्तिसावज्जेसु सिक्खापदेसु । तेनाति विविधनयत्तादिना। एतन्ति विविधविसेसनयत्ताति गाथावचनं । एतस्साति विनयस्स। ___ अत्तत्थपरत्थादिभेदेति यो तं सुत्तं सज्झायति, सुणाति, वाचेति, चिन्तेति, देसेति च, सुत्तेन सङ्गहितो सीलादिअत्थो तस्सापि होति, तेन परस्स साधेतब्बतो परस्सापि होतीति, तदुभयं तं सुत्तं सूचेति दीपेति । तथा दिठ्ठधम्मिकसम्परायिकं लोकियलोकुत्तरञ्चाति एवमादिभेदे अत्थे आदि-सद्देन सङ्गण्हाति । अत्थ-सद्दो चायं हितपरियायवचनं, 'न भासितत्थवचनं, यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति, परस्सापीति अयमत्थो वुत्तो सिया । सुत्तेन च यो अत्थो पकासितो सो तस्सेव होतीति, न तेन परत्थो सूचितो होति, तेन सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्थगहणञ्च न कत्तब्बं । अत्तत्थपरत्थविनिम्मुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्च न कत्तब्बं । तस्मा यथावुत्तस्स हितपरियायस्स अत्थस्स सुत्ते असम्भवतो सुत्तधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy