SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २० दीघनिकाये सीलक्खन्धवग्गटीका सह धम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्स "न्तिआदि (दी० नि० २.१६८; सं० नि० ३.५.८२२; उदा० ५१) । "कुसिनाराय "न्तिआदि भगवतो परिनिब्बुतदेसकालविसेसदस्सनं “ अपरिनिब्बुतो भगवा "ति गाहस्स मिच्छाभावदस्सनत्थं, लोके जातसंवद्धभावदस्सनत्थञ्च । तथा हि मनुस्सभावस्स सुपाकटकरणत्थं महाबोधिसत्ता चरिमभवे दारपरिग्गहादीनिपि करोन्तीति । उपादीयते कम्मकिलेसेहीति उपादि, विपाकक्खन्धा कटत्ता च रूपं । सो पन उपादि किलेसाभिसङ्घारमारनिम्मथनेन निब्बानप्पत्तियं अनोस्सट्ठी, इध खन्धमच्चुमारनिम्मथनेन ओस्सट्ठो निस्सेसितोति अयं अनुपादिसेसा, निब्बानधातु । निब्बानधातूति चेत्थ निब्बुतिमत्तं अधिप्पेतं इत्थम्भूतलक्खणे चायं करणनिद्देसो । “धातुभाजनदिवसेति इदं न “सन्निपतितान "न्ति एतस्स विसेसनं, उस्साहजननस्स पन विसेसनं, “ धातुभाजनदिवसे भिक्खूनं उस्साहं जनेसी 'ति । धातुभाजनदिवसतो हि पुरिमपुरिमतरदिवसेसु भिक्खू समागताति । अथ वा धातुभाजनदिवसे सन्निपतितानं कायसामग्गीवसेन सहितानन्ति अत्थो । " सत्तन्नं सङ्घस्स थेरो सङ्घत्थेरो, सो पन सङ्घो किं परिमाणानन्ति आहभिक्खुसतसहस्सान "न्ति । निच्चसापेक्खताय हि एदिसेसु समासो होतियेव, यथा" देवदत्तस्स गरुकुल' ”न्ति । आयस्मा महाकस्सपो पुन दुल्लभभावं मञ्ञमानो भिक्खूनं उत्साहं जनेसीति सम्बन्धो । “धातुभाजनदिवसे सन्निपतितान "न्ति इदं “भिक्खुनं उत्साहं जनेसी 'ति एत्थ “भिक्खून "न्ति इमिनापि पदेन सम्बन्धनीयं । सुभद्देन वुड्डपब्बजितेन वुत्तवचनमनुस्सरन्तोति सम्बन्धो । तत्थ अनुसरन्तो धम्मसंवेगवसेनाति अधिप्पायो । “सद्धम्मं अन्तरधापेय्युं सङ्गायेय्यं...पे०... चिरट्टितिकं तस्स किमञ्ञ आणण्यं भविस्सती 'ति एतेसं पदानं " इति चिन्तयन्तो 'ति एतेन सम्बन्धो । तथा ' यञ्चाह "न्ति एतस्स " अनुग्गहितो पसंसितो "ति एतेन सम्बन्धी | यं पापभिक्खूति एत्थ यन्ति निपातमत्तं, कारणनिद्देसो वा, येन कारणेन अन्तरधापेय्युं, तदेतं कारणं विज्जतीति अत्थो, अद्धनियन्ति अद्धानमग्गगामि अद्धानक्खमन्ति अत्थो । Jain Education International यञ्चाहन्ति एत्थ यन्ति यस्मा, येन कारणेनाति वुत्तं होति, किरियापरामसनं वा एतं तेन " अनुग्गहितो पसंसितो 'ति एत्थ अनुग्गण्हनं पसंसनञ्च परामसति । " चीवरे साधारणपरिभोगेना" ति एत्थ “ अत्तना समसमट्ठपनेना "ति इध अत्तना - सद्दं आनेत्वा चीवरे - 20 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy