SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ [५८] दीघनिकाये सीलक्खन्धवग्गटीका ४५७ ४५८ ३०९ ३१० ४५९ ४६० ४६१ ४६२ ३११ ३१२ ३१३ ४६३ ४६४ ४६५ ४६६ ४६७ ४६८ ४६९ ३१४ ३१४ ३१५ ३१६ ३१६ ३१७ ३१८ ३१९ ४७० ३१९ ३२० ४७१ ४७२ ४७३ ४७४ तादिसो वाति साधु, तदग्गेन साधिते तं सम्मदेव रूपप्पमाणा अवठ्ठानदस्सनत्थं सब्बेसु च एकागारं एव न थुसोदकं आदिसु विय अप्पत्तं अनञसाधारणताय ति इमासु अट्ठसु पुच्छितक्खणे येव सम्भवतो | तथा दिरत्ततिरत्तं सहसेय्यन्ति निट्ठापेतुन्ति सावत्थियन्ति उपपरिक्खन्तो ति उपसङ्कमेय्यन्ति एतस्मिं अन्तरे का भवितब्बं, एत्तकं पयोजत्वा ति घरमज्झे येव सम्मादिट्ठिसम्मासङ्कप्पवसेन असमुप्पन्नकामचारो पन तंतंसंञानं वुत्तनयेन वेदितब्बो सालयस्सेव होति भिक्खु द्वीहि सजा अग्गा पठमनये | दुतियनये सारम्भकक्कसादिमलविसोधनतो पच्चागच्छन्तस्स, जानतो दुन्निवारो, तथेव परमत्यचिन्तनादि पच्चक्खकरणं एव सुखुमआणगोचरेसु ४७५ ३२० ३२१ ३२२ ३२२ ३२३ ३२४ ४७६ ४७७ ४७८ ४७९ ४८० ३२४ ३२५ ४८१ ३२६ ३२७ ३२७ ३२८ ३२९ ४८२ ४८३ ४८४ ४८५ ४८६ ४८७ ४८८ ४८९ ३२९ ३३० ३३१ ३३१ ४९० ४९१ ३३२ ३३३ ३३३ ४९२ 58 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy