SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ [५४] दीघनिकाये सीलक्खन्धवग्गटीका २१३ २१४ २१५ ३१३ ३१४ ३१५ ३१६ ३१७ ३१८ २१५ २१६ २१७ २१७ २१८ ३१९ ३२० ३२१ २१९ ३२२ ३२३ ३२४ २२१ ३२५ ३२६ ३२७ ३२८ ३२९ २२२ २२३ २२३ २२४ ३३० २२५ कतमञ्च अविप्पटिसारादिनिमित्तं पटिक्कमनं दगुब्बो उग्गहेत्वा कम्मजतेजो ति मद्दन्ताति तस्मातिह ते दस्सेन्तो रूपधम्मानम्पि अञ्चं उप्पज्जते अत्तनो कम्मट्ठानवसेनेव सामग्गियं करोन्तो हरति आहारो निचितो सब्बम्पि होतीति एवं पन कप्पिये पच्चये इच्छतासन्तुट्ठीसु असञ्जातवाताभिघातेहि अभिसङ्खरणाभावतो सयनस्स वनपत्यन्ति समानत्थो ति या तस्मिं समये चित्तस्स छिन्दन्तो ति उपमोपमेयसम्बन्धो नयो व्यापादादिप्पहानकथाय सप्पायकथा ति चित्तं समाधियतीति अप्फुटं नाम धारानिपातबुब्बुलकेहीति पनेत्थ उपेक्खा अभिनीहरतीति तेनाह विष्पसन्नो ति यतो यतो पुब्बेनिवासत्राणउपमायन्ति ३३१ ३३२ २२५ २२६ २२७ २२७ ३३३ ३३४ ३३५ २२८ ३३६ २२८ २२९ ३३७ ३३८ २३० ३३९ سه ३४० ३४१ سه به ३४२ به ३४३ ३४४ २३४ ३४५ २३५ ३४६ ३४७ ३४८ २३५ २३६ २३७ 54 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy