SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३५६ दीघनिकाये सीलक्खन्धवग्गटीका (१३.५२७-५२९-५४४) "बहूनी''ति एत्थायं उपमासंसन्दना - यथा ते नानामग्गा एकंसतो तस्स गामस्स वा निगमस्स वा पवेसाय होन्ति, एवं ब्राह्मणेहि पापियमानापि नानामग्गा ब्रह्मलोकूपगमनाय ब्रह्मना सहब्यताय एकंसेनेव होन्तीति । ५२७-५२९. व-कारो आगमसन्धिमत्तन्ति अनत्थको व-कारो, तेन वण्णागमेन पदन्तरसन्धिमत्तं कतन्ति अत्थो । अन्धपवेणीति अन्धपन्ति । "पञ्जाससट्ठि अन्धा"ति इदं तस्सा अन्धपवेणिया महतो गच्छगुम्बस्स अनुपरिगमनयोग्यतादस्सनं । एवम्हि ते “सुचिरं वेलं मग्गं गच्छामा''ति एवं सचिनो होन्ति । नामकंयेवाति अत्थाभावतो नाममत्तंयेव, तं पन भासितं तेहि सारसञितम्पि नाममत्तताय असारभावतो निहीनमेवाति आह "लामकंयेवा"ति। ५३०. यतोति भुम्मत्थे निस्सक्कवचनं, सामाजोतना च विसेसे अवतिद्वतीति आह "यस्मिं काले"ति। आयाचन्तीति पत्थेन्ति । उग्गमनं लोकस्स बहुकारभावतो तथा थोमनाति । अयं किर ब्राह्मणानं लद्धि “ब्राह्मणानं आयाचनाय चन्दिमसूरिया गन्त्वा लोके ओभासं करोन्ती''ति। ५३२. इध पन किं वत्तबन्ति इमस्मिं पन अप्पच्चक्खभूतस्स ब्रह्मनो सहब्यताय मग्गदेसने तेविज्जानं किं वत्तब्बं अत्थि, ये पच्चक्खभूतानम्पि चन्दिमसूरियानं सहब्यताय मग्गं देसेतुं न सक्कोन्तीति अधिप्पायो। “यत्था"ति "इध पनाति वुत्तमेवत्थं पच्चामसति । अचिरवतीनदीउपमाकथावण्णना ५४२. समभरिताति सम्पुण्णा । ततो एव काकपेय्या। पाराति परतीरं । अपारन्ति ओरिमतीरं । एहीति आगच्छ । ५४४. पञ्चसील...पे०... वेदितब्बा यमनियमादिब्राह्मणधम्मानं तदन्तोगधभावतो । तब्बिपरीताति पञ्चसीलादिविपरीता पञ्च वेरादयो । “पुनपी'ति वत्वा "अपरम्पी"ति वचनं इतरायपि नदि उपमाय सङ्गण्हनत्थं । 356 . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy