SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गटीका दस्सेसि, पच्छा चतुत्थंसत्थारं । कामञ्चेत्थ चतुत्थो सत्था एको अदुतियो अनञ्ञसाधारणो, तथापि सो येसं उत्तरिमनुस्सधम्मानं वसेन " धम्ममयो कायो" ति वुच्चति, तेसं समुदायभूतोपि ते गुणावयवे सत्थुट्ठानिये कत्वा दस्सेन्तो भगवा " अयम्पि खो, लोहिच्च, सत्था" ति अभासि । ३५२ अञति य-कारलोपेन निद्देसो “सयं अभिज्ञा "ति आदीसु (दी० नि० १.२८, ३७, ५२; म० नि० १.२८४; २.३४१; अ० नि० १.२.५; ३.१०.११; महाव० ११ ; ध० प० ३५३; कथाव० ४०५ ) विय । अञ्ञायाति च तदत्थिये सम्पदानवचनन्ति आह " आजाननत्थाया "ति । सावकत्तं पटिजानित्वा ठितत्ता एकदेसेनस्स सासनं करोन्तीति आह " निरन्तरं तस्स सासनं अकत्वा' 'ति । उक्कमित्वा वत्तन्तीति यथिच्छितं करोतीति अत्थो । पटिक्कमन्तियाति अनभिरतिया अगारवेन अपगच्छन्तिया, तेनाह 'अनिच्छन्तिया''तिआदि । एकायाति एकाय इत्थिया । एको इच्छेय्याति एको पुरिसो ताय अनिच्छन्तिया सम्पयोगं काय | ओसक्कनादिमुखेन इत्थिपुरिससम्बन्धनिदस्सनं गेहसितअपेक्खावसेन तस्स सत्थुनो सावकेसु पटिपत्तीति दस्सेति । अतिविय विरत्तभावतो दर्ुम्पि अनिच्छमानं । लोभेनाति परिवारवसेन उप्पज्जनकलाभसक्कारलोभेन । तत्थ सम्पादेहीति तस्मिं पटिपत्तिधम्मे पतिट्ठितं कत्वा सम्पादेहि । उजुं करोहि कायवङ्कादिविगमेन । "" ५१५. एवं चोदनं अरहतीति एवं वुत्तनयेन सावकेसु अप्पोस्सुक्कभावापादने नियोजनवसेन चोदनं अरहति, न पठमो विय " एवरूपो तव लोभधम्मो "तिआदिना, न च दुतियो विय " अत्तानमेव ताव तत्थ सम्पादेही "तिआदिना । कस्मा ? सम्पादित अत्तहितताय ततियस्स । ( १२.५१५ - ५१७) नचोदनारहसत्थुवण्णना ५१६. “न चोदनारहो' ति एत्थ यस्मा चोदनारहता नाम सत्थुविप्पटिपत्तिया वा सावकविप्पटिपत्तिया वा उभयविप्पटिपत्तिया वा, तयिदं सब्बम्पि इमस्मिं सत्थरि नत्थि, तस्मा न चोदनारहोति इममत्थं दस्सेतुं " अयही "तिआदि वृत्तं । ५१७. मया गहिताय दिट्टियाति सब्बसो अनवज्जे सम्मापटिपन्ने परे सम्मदेव सम्मापटिपत्तिं देस्सेन्ते सत्थरि अभूतदोसारोपनवसेन मिच्छागहिताय निरयगामिनिया Jain Education International 352 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy