SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ (११.४९९-४९९) भूतनिरोधेसकवत्थुवण्णना ३४९ किस्स अधिगमहेतु । "उपरुज्झती"ति इदं अनुप्पादनिरोधं सन्धाय वुत्तं, न खणनिरोधन्ति आह “असेसमेतं नप्पवत्तती"ति । ४९९. विज्ञातब्बन्ति विसिटेन आतब्द, आणुत्तमेन अरियमग्गजाणेन पच्चक्खतो जानितब्बन्ति अत्थो, तेनाह "निब्बानस्सेतं नाम"न्ति । निदिस्सतीति निदस्सनं, चक्खुविनेय्यं । न निदस्सनं अनिदस्सनं, अचक्खुविनेय्यन्ति एतमत्थं वदन्ति । निदस्सनं वा उपमा, तं एतस्स नत्थीति अनिदस्सनं। न हि निब्बानस्स निच्चस्स एकस्स अच्चन्तसन्तपणीतसभावस्स सदिसं निदस्सनं कुतोचि लब्भतीति । यं अहुत्वा सम्भोति, हुत्वा पटिवेति तं सङ्घतं उदयवयन्तेहि सअन्तं, असङ्खतस्स पन निब्बानस्स निच्चस्स ते उभोपि अन्ता न सन्ति, ततो एव नवभावापगमसङ्खातो जरन्तोपि तस्स नत्थीति आह "उप्पादन्तो...पे०... अनन्त"न्ति । “तित्थस्स नाम''न्ति वत्वा तत्थ निब्बचनं दस्सेतुं "पपन्ति एत्थाति पप"न्ति वुत्तं । एत्थ हि पपन्ति पानतित्थं । भ-कारो कतो निरुत्तिनयेन । विसुद्धटेन वा सब्बतोपभं, केनचि अनुपक्किलिट्ठताय समन्ततो पभस्सरन्ति अत्थो । येन निब्बानं अधिगतं, तं सन्ततिपरियापन्नानंयेव इध अनुप्पादनिरोधो अधिप्पेतोति वुत्तं "उपादिनकधम्मजातं निरुज्झति अप्पवत्तं होती"ति । तत्थाति "विज्ञाणस्स निरोधेना''ति यं पदं वुत्तं, तस्मिं । "विज्ञाण"न्ति विज्ञाणं उद्धरति विभत्तब्बत्ता एत्थेतं उपरुज्झतीति एतस्मिं निब्बाने एतं नामरूपं चरिमकविज्ञाणनिरोधेन अनुप्पादवसेन निरुज्झति अनुपादिसेसाय निब्बानधातुया, तेनाह "विज्झातदीपसिखा विय अपण्णत्तिकभावं याती"ति । “चरिमकविआण"न्ति हि अरहतो चुतिचित्तं अधिप्पेतं । “अभिसङ्कारविज्ञाणस्सापी'तिआदिनापि सउपादिसेसनिब्बानमुखेन अनुपादिसेसनिब्बानमेव वदति नामरूपस्स अनवसेसतो उपरुज्झनस्स अधिप्पेतत्ता, तेनाह "अनुप्पादवसेन उपरुज्झती"ति | सोतापत्तिमग्गत्राणेनाति कत्तरि, करणे वा करणवचनं । निरोधेनाति पन हेतुम्हि । एत्थाति एतस्मिं निब्बाने । सेसमेत्थ यं अत्थतो न विभत्तं, तं सुविद्येय्यमेव । केवट्टसुत्तवण्णनाय लीनत्थप्पकासना। 349 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy