SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३४६ दीघनिकाये सीलक्खन्धवग्गटीका (११.४८७-४८७) यथानुसिट्ठाय अनुसासनिया विधिवसेन, पटिसेधवसेन च पवत्तिआकारपरामसनं, सा च सम्मावितक्कानं मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन पवत्तति तत्थ आनिसंसस्स आदीनवस्स च विभावनत्थं । अनिच्चसझमेव न निच्चसञ्जन्ति अत्थो । पटियोगीनिवत्तनत्थहि एव-कारग्गहणं। इधापि एवं सद्दग्गहणस्स अत्थो, पयोजनञ्च वुत्तनयेनेव वेदितब्बं । इदंगहणेपि एसेव नयो । पञ्चकामगुणिकरागन्ति निदस्सनमत्तं दट्टब्बं, तदञरागस्स, दोसादीनञ्च पहानस्स इच्छितत्ता, तप्पहानस्स च तदारागादिखेपनस्स उपायभावतो तथा वुत्तं दुट्ठलोहितविमोचनस्स पुब्बदुट्ठमंसखेपनूपायता विय | लोकुत्तरधम्ममेवाति अवधारणं पटिपक्खभावतो सावज्जधम्मनिवत्तनपरं दट्ठब् तस्साधिगमूपायानिसंसभूतानं तदक्षेसं अनवज्जधम्मानं नानन्तरियभावतो। इद्धिविधं इद्धिपाटिहारियन्ति दस्सेति इद्धिदस्सनेन परसन्ताने पसादादीनं पटिपक्खस्स हरणतो। इमिना नयेन सेसपदद्वयेपि अत्थो वेदितब्बो। सततं धम्मदेसनाति सब्बकालं देसेतब्बधम्मदेसना। इद्धिपाटिहारियेनाति सहयोगे करणवचनं, इद्धिपाटिहारियेन सद्धिन्ति अत्थो । आदेसनापाटिहारियेनाति एत्थापि एसेव नयो । धम्मसेनापतिस्स आचिण्णन्ति योजना। "चित्ताचारं ञत्वा"ति इमिना आदेसनापाटिहारियं दस्सेति । "धम्म देसेसी"ति इमिना अनुसासनीपाटिहारियं "बुद्धानं सततं धम्मदेसना"ति अनुसासनीपाटिहारियस्स तत्थ सातिसयताय वुत्तं । सउपारम्भानि पतिरूपेन उपारम्भितब्बतो । सदोसानि दोससमुच्छिन्दनस्स अनुपायभावतो । सदोसत्ता एव अद्धानं न तिट्ठन्ति चिरकालट्ठायीनि न होन्ति । अद्धानं अतिद्वनतो न निय्यन्तीति फलेन हेतुनो अनुमानं । अनिय्यानिकताय हि तानि अनद्धनियानि । अनुसासनीपाटिहारियं अनुपारम्भं विसुद्धिप्पभवतो, विसुद्धिनिस्सयतो च । ततो एव निदोसं। न हि तत्थ पुब्बापरविरोधादिदोससम्भवो । निद्दोसत्ता एव अद्धानं तिगृति परवादवातेहि, किलेसवातेहि च अनुपहन्तब्बतो। तस्माति यथावुत्तकारणतो, तेन सउपारम्भादि, अनुपारम्भादिं चाति उभयं उभयत्थ यथाक्कम गारव्हपासंसभावानं हेतुभावेन पच्चामसति । भूतनिरोधेसकवत्थुवण्णना ४८७. अनिय्यानिकभावदस्सनत्यन्ति यस्मा महाभूतपरियेसको भिक्खु पुरिमेसु द्वीसु पाटिहारियेसु वसिप्पत्तो कुसलोपि समानो महाभूतानं अपरिसेसनिरोधसङ्खातं निब्बानं 346 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy