SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ (९.४३९-४४३-४३९-४४३) तयोअत्तपटिलाभवण्णना ३३९ इमेसं पन सम्मुतिपरमत्थानं को विसेसो ? यस्मिं भिन्ने, बुद्धिया वा अवयवविनिब्भोगे कते न तंसा , सो घटपटादिप्पभेदो सम्मुति, तब्बिपरियायतो परमत्थो । न हि कक्खळफुसनादिसभावे अयं नयो लब्भति । एवं सन्तेपि वुत्तनयेन सम्मुतिपि सच्चसभावा एवाति आह “दुवे सच्चानि अक्खासी"तिआदि । इदानि नेसं सच्चसभावं कारणेन दस्सेन्तो “सङ्केतवचनं सच्चन्ति गाथमाह । तत्थ सङ्केतवचनं सच्चं विसंवादनाभावतो । तत्थ हेतुमाह "लोकसम्मुतिकारण"न्ति । लोकसिद्धा हि सम्मुति सङ्केतवचनस्स अविसंवादनताय कारणं । परमो उत्तमो अत्थो परमत्थो, धम्मानं यथाभूतसभावो । तस्स वचनं सच्चं याथावतो अविसंवादनवसेन च पवत्तनतो। तत्थ कारणमाह "धम्मानं भूतलक्खण"न्ति, सभावधम्मानं यो भूतो अविपरीतो सभावो, तस्स लक्खणं अङ्गनं ञापनन्ति कत्वा । यदि तथागतो परमत्थसच्चं सम्मदेव अभिसम्बुज्झित्वा ठितोपि लोकसमधे गहेत्वाव वदति, को एत्थ लोकियमहाजनेहि विसेसोति आह। “याहि तथागतो वोहरति अपरामास"न्तिआदि। लोकियमहाजनो अप्पहीनपरामासत्ता "एतं ममा''तिआदिना परामसन्तो वोहरति, तथागतो पन सब्बसो पहीनपरामासत्ता अपरामसन्तो यस्मा लोकसमाहि विना लोकियो अत्थो लोके केनचि दुविधेय्यो, तस्मा ताहि तं वोहरति । तथा वोहरन्तो एव च अत्तनो देसनाविलासेन वेनेय्यसत्ते परमत्थसच्चे पतिपेति । देसनं विनिवदे॒त्वाति हेट्ठा पवत्तितकथाय विनिवदे॒त्वा विवेचेत्वा देसनं “अपरामास''न्ति तण्हामानपरामासप्पहानकित्तनेन अरहत्तनिकूटेन निट्ठापेसि । यं यं पनेत्थ अत्थतो न विभत्तं, तं सुविनेय्यमेव । पोट्ठपादसुत्तवण्णनाय लीनत्थप्पकासना। 339 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy