SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ (९.४२१-४२३) चित्तहत्थिसारिपुत्तपोट्ठपादवत्थुवण्णना ३३३ पच्चक्खकरणमेव होतीति परिञाभिसमयवसेन पटिवेधाय । आह “पच्चक्खकिरियाया"ति। सम्बुज्झनत्थायाति कामं तण्हापि दुक्खसभावा, तस्सा पन समुदयभावेन विसुं गहितत्ता "तण्हं ठपेत्वा"ति वुत्तं । पभावनतो उप्पादनतो। दुक्खं पभावेन्तीपि तण्हा अविज्जादिपच्चयन्तरसहिता एव पभावेति, न केवलाति आह "सप्पच्चया"ति । उभिन्नं अप्पवत्तीति उभिन्नं अप्पवत्तिनिमित्तं, नप्पवत्तन्ति एत्थ दुक्खसमुदया एतस्मिं वा अधिगतेति अप्पवत्ति। दुक्खनिरोधं निब्बानं गच्छति अधिगच्छति, तदत्थं पटिपदा चाति दुक्खनिरोधगामिनीपटिपदा। मग्गपातुभावोति अग्गमग्गसमुप्पादो। फलसच्छिकिरियाति असेक्खफलाधिगमो । आकारन्ति तं गमनलिङ्गं । ४२१. समन्ततो निग्गण्हनवसेन तोदनं विज्झनं सन्नितोदकं, वाचायाति च पच्चत्ते करणवचनन्ति आह "वचनपतोदेना"ति । सज्झन्भरितन्ति समन्ततो भुसं अरितं अकंसूति सतमत्तेहि तुत्तकेहि विय तिंससतमत्ता परिब्बाजका वाचापतोदनेहि तुर्दिसु सभावतो विज्जमानन्ति परमत्थसंभावतो उपलब्भमानं, नपकतिआदि विय अनुपलब्भमानं । तच्छन्ति सच्चं । तथन्ति अविपरीतं लोकुत्तरधम्मसूति विसये भुम्मं ते धम्मे विसयं कत्वा । ठितसभावन्ति अवहितसभावं, तदुप्पादकन्ति अत्थो । लोकुत्तरधम्मनियामतन्ति लोकुत्तरधम्मसम्पापननियामेन नियतं, तेनाह "बुद्धानही"तिआदि। एदिसाति "धम्मद्वितत"न्तिआदिना वुत्तप्पकारा । चित्तहत्थिसारिपुत्तपोट्टपादवत्थुवण्णना ४२२. सुखुमेसु अत्यन्तरेसूति खन्धायतनादीसु सुखुमञआणगोचरेसु धम्मेसु । कुसलोति पुब्बे बुद्धसासने कतपरिचयताय छेको अहोसि। गिहिभावे आनिसंसकथाय कथितत्ता सीलवन्तस्स भिक्खुनो तथा कथनेन विब्भमने नियोजितत्ता इदानि सयम्पि सीलवा एव हुत्वा छ वारे (ध० प० अट्ठ० ३७; जा० अट्ठ० १.१.६९) विब्भमि । कम्मसरिक्खकेन हि फलेन भवितब्। महासावकस्स कथितेति महासावकस्स महाकोट्ठिकथेरस्स अपसादनकथितनिमित्तं । पतिद्वातुं असक्कोन्तोति सासने पतिद्वं लद्धं असक्कोन्तो। ४२३. पञाचक्खुनो नत्थितायाति सुवुत्तदुरुत्तसमविसमदस्सनसमत्थपञाचक्खुनो 333 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy