SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२६ दीघनिकाये सीलक्खन्धवग्गटीका (९.४१४-४१४) बुट्टहन्तो च सिक्खती"ति वुत्तं, न “आवज्जन्तो पच्चवेक्खन्तो''ति । तन्ति पठमज्झानं । तेनाति हेतुम्हि करणवचनं, तस्मा पठमज्झानेन हेतुभूतेनाति अत्थो । हेतुभावो चेत्थ झानस्स यथावुत्तसञ्जाय उप्पत्तिया सहजातादिपच्चयभावो कामसञआय निरोधस्स उपनिस्सयताव, तञ्च खो सुत्तन्तपरियायेन । तथा चेव संवण्णितं "तथारूपाय पटिपत्तिया विना अभावतो''ति । एतेनुपायेनाति य्वायं पठमज्झानतप्पटिपक्खसञ्जावसेन “सिक्खा एका सञ्जा उप्पज्जति, सिक्खा एका सञ्जा निरुज्झती''ति एत्थ अत्थो वुत्तो, एतेन नयेन । सब्बत्थाति सब्बवारेसु । ___४१४. यस्मा पनेत्थ समापत्तिवसेन तंतंसञ्जानं उप्पादनिरोधे वुच्चमाने अङ्गवसेन सो वुत्तोति आह “यस्मा पना"तिआदि । “अङ्गतो सम्मसन'न्ति अनुपदधम्मविपस्सनाय लक्खणवचनं । अनुपदधम्मविपस्सनहि करोन्तो समापत्तिं पत्वा अङ्गतो सम्मसनं करोति, न च सञा समापत्तिया किञ्चि अङ्गं होति । वुत्तञ्च "इदञ्च सजा सज्ञाति एवं अङ्गतो सम्मसनं उद्धट"न्ति । अङ्गतोति वा अवयवतोति अत्थो, अनुपदधम्मतोति वुत्तं होति । तदेवाति आकिञ्चचायतनमेव । यतो खोति पच्चत्ते निस्सक्कवचनन्ति आह “यो नामा"ति यथा “आदिम्ही"ति एतस्मिं अत्थे “आदितो''ति वुच्चति इतरविभत्तितोपि तो-सद्दस्स लब्भनतो। सकस्मिं अत्तना अधिगते सञआ सकसञ, सा एतस्स अत्थीति सकसञी, तेनाह "अत्तनो पठमज्झानसाय सञवा"ति । सकसञीति चेत्थ उपरि वुच्चमाननिरोधपादकताय सातिसयाय झानसञाय अस्थिभावजोतको ई-कारो दट्टब्बो, तेनेवाह "अनुपुब्बेन सजग्गं फुसती"तिआदि । तस्मा तत्थ तत्थ सकसञिताग्गहणेन तस्मिं तस्मिं झाने सब्बसो सुचिण्णवसीभावो दीपितोति वेदितब्बं । लोकियानन्ति निद्धारणे सामिवचनं, सामिअत्थे एव वा । यदग्गेन हि तं तेसु सेठें, तदग्गेन तेसम्पि सेट्ठन्ति । "लोकियान"न्ति विसेसनं लोकुत्तरसमापत्तीहि तस्स असेट्ठभावतो। “किच्चकारकसमापत्तीन"न्ति विसेसनं अकिच्चकारकसमापत्तितो तस्स असेट्ठभावतो । अकिच्चकारकता चस्सा पटुसाकिच्वाभाववचनतो विझायति । यथेव हि तत्थ सञ्जा, एवं फस्सादयो पीति । यदग्गेन हि तत्थ सङ्खारावसेससुखुमभावप्पत्तिया पकतिविपस्सकानं सम्मसितुं असक्कुणेय्यरूपेन ठिता, तदग्गेन हेछिमसमापत्तिधम्मा विय पटुकिच्चकरणसमत्थापि न होन्तीति । स्वायमत्थो परमत्थमञ्जुसायं विसुद्धिमग्गसंवण्णनायं 326 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy