________________
(८.४०३-४०३)
सीहनादकथावण्णना
३१७
वेसारज्जानीति विसारदभावा आणप्पहानसम्पदानिमित्तं कुतोचि असन्तस्सनभावा निब्भयभावाति अत्थो । आसभं ठानन्ति सेठं ठानं, उत्तमं ठानन्ति अत्थो । आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो ।
अपिच उसभस्स इदन्ति आसभं, आसभं वियाति आसभं । यथा हि निसभसङ्घातो उसभो अत्तनो उसभबलेन चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसापथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन अकम्पियो अचलेन ठानेन तिट्ठति । एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति अत्तनि आरोपेति । तेन वुत्तं “आसभं ठानं पटिजानाती'ति ।।
सीहनादं नदतीति यथा मिगराजा परिस्सयानं सहनतो, वनमहिंसमत्तवारणादीनं हननतो च “सीहो"ति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो, परप्पवादानं हननतो च “सीहो"ति वुच्चति । एवं वुत्तस्स सीहस्स नादं सीहनादं । तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि दसहि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो “इति रूप"न्तिआदिना (सं० नि० २.३.७८; अ० नि० ३.८.२) नयेन नानाविलाससम्पन्नं सीहनादं नदति ।
___ पहं अभिसकरित्वाति ज्ञातुं इच्छितमत्थं अत्तनो आणबलानुरूपं अभिरचित्वा तवणंयेवाति पुच्छितक्खणेयेव ठानुप्पत्तिकपटिभानेन विस्सज्जेति। चित्तं परितोसेतियेव अज्झासयानुरूपं विस्सज्जनतो। सोतब्बञ्चस्स मञन्ति अट्ठक्खणवज्जितेन नवमेन खणेन लब्भमानत्ता। “यं नो सत्था भासति, तं नो सोस्सामा"ति आदरगारवजाता महन्तेन उस्साहेन सोतब्बं सम्पटिच्छितब्बं मञ्जन्ति। सुप्पसना पसादाभिबुद्धिया विगतुपक्किलेसताय कल्लचित्ता मुदुचित्ता होन्ति। पसनकारन्ति पसन्नेहि कातब्बसक्कारं, धम्मामिसपूजन्ति अत्थो । तत्थ आमिसपूजं दस्सेन्तो "पणीतानी"तिआदिमाह | धम्मपूजा पन "तथत्ताया"ति इमिना दस्सिता। तथाभावायाति यथत्ताय यस्स वट्टदुक्खनिस्सरणत्थाय धम्मो देसितो, तथाभावाय, तेनाह "धम्मानुधम्मपटिपत्तिपूरणत्थाया'ति । सा च धम्मानुधम्मपटिपत्ति याय अनुपुब्बिया पटिपज्जितब्बा, पटिपज्जन्तानञ्च सति अज्झत्तिकङ्गसमवाये एकंसिका तस्सा पारिपूरीति तं अनुपुब्बिं दस्सेतुं “केचि सरणेसू"तिआदि वुत्तं ।
317
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org