SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९६ दीघनिकाये सीलक्खन्धवग्गटीका ननु च पञ्चसीलं सब्बकालिकं, न च एकन्ततो विमुत्तायतनं, सरणगमनं पन बुद्धप्पादहेतुकं, एकन्तविमुत्तायतनञ्च तत्थ कथं सरणागमनतो पञ्चसीलस्स महफ्फलताति आह " किञ्चापी" तिआदि । जेट्ठकन्ति उत्तमं । " सरणगमनेयेव पतिट्ठाया "ति इमिना तस्स सीलस्स सरणगमनेन अभिसङ्घततमाह । ३५३. ईदिसमेवाति एवं संकिलेसं पटिपक्खमेव हुत्वा । हेट्ठा वुत्तेहि गुणेहीति एत्थ हेट्ठा वुत्तगुणा नाम सरणगमनं, सीलसम्पदा, इन्द्रियेसु गुत्तद्वारताति एवं आदयो । पठमज्झानं निब्बत्तेन्तो न किलमतीति योजना । तानीति पठमज्झानादीनि । " पठमज्झान "न्ति उक्कट्ठनिद्देसो अयन्ति आह " एकं कप्प "न्ति, एकं महाकप्पन्ति अत्थो । हीनं पन पठमज्झानं मज्झिमञ्च असङ्घयेय्यकप्पस्स ततियं भागं, उपड्डुकप्पञ्च आयुं देति । “दुतियं अट्ठकप्पे" ति आदीसुपि इमिना नयेन अत्थो वेदितब्बो, महाकप्पवसेनेव च तब्बं । यस्मा वा पणीतानियेवेत्थ झानानि अधिप्पेतानि महप्फलतरभावदस्सनपरत्ता देसनाय, तस्मा “पठमज्झानं एकं कप्प "न्तिआदि वृत्तं । तदेवाति चतुत्थज्झानमेव । यदि एवं कथं आरुप्पताति आह " आकासानञ्चायतनादी' 'तिआदि । (५.३५३-३५३) सम्मदेव निच्चसञ्ञादिपटिपक्खविधमनवसेन पवत्तमाना पुब्बभागिये एव बोधिक्खियधम् सम्मानेन्ती विपस्सना विपस्सकस्स अनप्पकं पीतिसोमनस्सं समावहतीति आह “विपस्सना...पे०... अभावाति । तेनाह भगवा - Jain Education International “यतो यतो सम्मसति, खन्धानं उदयब्बयं । लभती पीतिपामोज्जं, अमतं तं विजानत' "न्ति । । (ध० प० ३७४) यस्मा अयं देसना इमिना अनुक्कमेन इमानि आणानि निब्बत्तेन्तस्स वसेन पवत्तिता, तस्मा “विपस्सनाञाणे पतिट्ठाय निब्बत्तेन्तो "ति हेट्ठिमं हेट्ठिमं उपरिमस्स उपरिमस्स पतिट्ठाभूतं कत्वा वृत्तं । समानरूपनिम्मानं नाम मनोमयद्धिया अ असाधारणकिच्चन्ति आह "अत्तनो... पे०... महम्फला "ति । विकुब्बनदस्सनसमत्थतायाति हत्थिअस्सादिविविधरूपकरणं विकुब्बनं तस्स दस्सनसमत्थभावेन । इच्छितिच्छितट्ठानं नाम पुरिमजातीसु इच्छितिच्छितो खन्धप्पदेसो । समापेन्तोति परियोसापेन्तो । 296 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy