SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९४ दीघनिकाये सीलक्खन्धवग्गटीका (५.३५१-३५२) विहारेति पतिस्सये। कारयेति कारापेय्य । रम्मेति मनोरमे निवाससुखे। वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य, ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति, एवं अनञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मकम्मफलानं, रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा। इदानि गहठ्ठपब्बजितानं अञमञ्जूपकारितं दस्सेतुं "ते तस्सा"ति गाथमाह । तत्थ तेति बहुस्सुता। तस्साति उपासकस्स | धम्म देसेन्तीति सकलवट्टदुक्खपनूदनं सद्धम्म देसेन्ति। यं सो धम्मं इधआयाति सो उपासको यं सद्धम्म इमस्मिं सासने सम्मापटिपज्जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बाति एकादसग्गिवूपसमेन सीति भवति । सीतपटिघातादयो विपस्सनावसाना तेरस, अन्नादिलाभो, धम्मस्सवनं,धम्मावबोधो, परिनिब्बानन्ति एवं सत्तरस। ३५१. अत्तनो सन्तकाति अत्तनिया। दुष्परिच्चजनं लोभं निग्गण्हितुं असक्कोन्तस्स । सङ्घस्स वा गणस्स वा सन्तिकेति योजना। तत्थाति यथागहिते सरणे । नत्थि पुनप्पुनं कत्तब्बता विनृजातिकस्साति अधिप्पायो | "जीवितपरिच्चागमयं पुञ"न्ति “सचे त्वं न यथागहितं सरणं भिन्दिस्सति, एवाहं तं मारेमी"ति यदिपि कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि "नेवाहं बुद्धं न बुद्धोति, धम्मं न धम्मोति, सद्धं न सङ्घोति वदामी"ति दळहतरं कत्वा गहितसरणस्स वसेन वृत्तं । ३५२. सरणं उपगतेन कायवाचाचित्तेहि सक्कच्चं वत्थुत्तयपूजा कातब्बा, तत्थ च संकिलेसो परिहनितब्बो, सिक्खापदानि पन समादानमत्तं, सम्पत्तवत्थुतो विरमणमत्तञ्चाति सरणगमनतो सीलस्स अप्पट्टतरता, अप्पसमारम्भतरता च वेदितब्बा। सब्बेसं सत्तानं जीवितदानादिना दण्डनिधानतो, सकललोकियलोकुत्तरगुणाधिट्ठानतो चस्स महप्फलमहानिसंसतरता दट्ठब्बा । वक्खमाननयेन च वेरहेतुताय वेरं वुच्चति पाणातिपातादिपापधम्मो, तं मणति "मयि इध ठिताय कथं आगच्छसी"ति तज्जेन्ती विय नीहरतीति वेरमणी, ततो वा 294 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy