SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९२ दीघनिकाये सीलक्खन्धवग्गटीका (५.३४८-३५०) ३४८. परिहारेनाति भगवन्तं गरुं कत्वा अगारवपरिहारेन । निच्चदानअनुकुलयञवण्णना ३४९. उट्ठाय समुट्ठायाति दाने उट्ठानवीरियं सक्कच्चं कत्वा । अप्पसम्भारतरोति अतिविय परित्तसम्भारो। समारभीयति यो एतेहीति समारम्भा, सम्भारसम्भरणवसेन पवत्तसत्तपीळा । अप्पट्ठतरोति पन अतिविय अप्पकिच्चोति अत्थो । विपाकसञ्जितं अतिसयेन महन्तं सदिसफलं एतस्साति महप्फलतरो। उदयसञ्जितं अतिसयेन महन्तं निस्सन्दादिफलं एतस्साति महानिसंसतरो। धुवदानानीति धुवानि थिरानि अच्छिन्नानि कत्वा दातब्बदानानि । अनुकुलयानीति अनुकुलं कुलानुक्कम उपादाय दातब्बदानानि, तेनाह "अम्हाक"न्तिआदि । निबद्धदानानीति निबन्धेत्वा नियमेत्वा पवेणीवसेन पवत्तितदानानि । हत्थिदन्तेन पवत्तिता दन्तमयसलाका, यत्थ दायकानं नामं अङ्कन्ति । रञ्जोति सेतवाहनरो । आदीनीति आदि-सद्देन 'सेनो विय मंसपेसिं कस्मा ओक्खनि गण्हासी"ति एवमादीनं सङ्गहो। पुब्बचेतनामुञ्चचेतनाअपरचेतनासम्पत्तिया दायकस्स वसेन तीणि अङ्गानि, वीतरागतावीतदोसतावीतमोहतापटिपत्तिया दक्खिणेय्यस्स वसेन तीणीति एवं छळङ्गसमन्नागताय दक्षिणाय। अपरापरं उप्पज्जनकचेतनावसेन महानदी विय, महोघो विय च इतो चितो च अभिसन्दित्वा ओक्खन्दित्वा पवत्तिया पुञ्जमेव पुञाभिसन्दो। ३५०. किच्चपरियोसानं नत्थि दिवसे दिवसे दायकस्स ब्यापारापज्जनतो, तेनाह "एकेना"तिआदि । किच्चपरियोसानं अत्थि यथारद्धस्स आवासस्स कतिपयेनापि कालेन परिसमापेतब्बतो, तेनाह "पण्णसाल"न्तिआदि। सुत्तन्तपरियायेनाति सुत्तन्तपाळिनयेन । (म० नि० १.१२, १३; अ० नि० २.५८) नव आनिसंसाति सीतपटिघातादयो पटिसल्लानारामपरियोसाना नव उदया | अप्पमत्तताय चेते वुत्ता। यस्मा आवासं देन्तेन नाम सब्बम्पि पच्चयजातं दिन्नमेव होति । द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सपि छायूदकसम्पन्नं आरामं पविसित्वा न्हायित्वा पतिस्सये मुहुत्तं निपज्जित्वा वुट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय 292 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy