SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९० दीघनिकाये सीलक्खन्धवग्गटीका (५.३४३-३४४) ___सो किर तगरसिखि पच्चेकबुद्धं अत्तनो गेहद्वारे पिण्डाय ठितं दिस्वा “इमस्स समणस्स पिण्डपातं देहीति भरियं आणापेत्वा राजुपट्ठानत्थं पक्कामि। सेट्ठिभरिया सप्पचजातिका, सा चिन्तेसि "मया एत्तकेन कालेन 'इमस्स देथा'ति वचनमत्तं पिस्स न सुतपुब्बं, अयञ्च मजे अहोसि पच्चेकसम्बुद्धो, यथा तथा अदत्वा पणीतं पिण्डपातं दस्सामी"ति उपगन्त्वा पच्चेकसम्बुद्धं पञ्चपतिहितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञत्तासने निसीदापेत्वा परिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं, ब्यञ्जनं, सूपेय्यञ्च अभिसङ्खरित्वा बहि गन्धेहि अलङ्करित्वा पच्चेकसम्बुद्धस्स हत्थेसु पतिठ्ठपेत्वा वन्दि। पच्चेकबुद्धो “अञ्चेसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी"ति अपरिभुजित्वाव अनुमोदनं कत्वा पक्कामि। सोपि खो सेट्टि राजुपट्टानं कत्वा आगच्छन्तो पच्चेकबुद्धं दिस्वा अहं “तुम्हाकं पिण्डपातं देथा''ति वत्वा पक्कन्तो, अपि वो लद्धो पिण्डपातोति । आम सेट्टि लद्धोति । “पस्सामा''ति गीवं उक्खिपित्वा ओलोकेसि । अथस्स पिण्डपातगन्धो उट्ठहित्वा नासपुटं पूरेसि । सो “महा वत मे धनब्ययो जातो''ति चित्तं सन्धारेतुं असक्कोन्तो पच्छा विप्पटिसारी अहोसि । विप्पटिसारस्स पन उप्पन्नाकारो “वरमेत"न्तिआदिना (सं० नि० १.१.१३१) पाळियं आगतोयेव । भातु पनायं एकं पुत्तकं सापतेय्यकारणा जीविता वोरोपेसि, तेन. महारोरुवं उपपन्नो । पिण्डपातदानेन पनेस सत्तक्खत्तुं सुग्गतिं सग्गं लोकं उपपन्नो, सत्तक्खत्तुमेव च सेट्टिकुले निब्बत्तो, न चास्स उळारेसु भोगेसु चित्तं नमि, तेन वुत्तं "नापि उळारेसु भोगेसु चित्तं नमती"ति। ३४३. आकरोति अत्तनो अनुरूपताय समरियाद सपरिच्छेदं फलं निब्बत्तेतीति आकारो, कारणन्ति आह "दसहि आकारेहीति दसहि कारणेही"ति । पटिग्गाहकतो वाति बलवतरो हुत्वा उप्पज्जमानो पटिग्गाहकतोव उप्पज्जति, इतरो पन देय्यधम्मतो, परिवारजनतोपि उप्पज्जेय्येव । उप्पज्जितुं युत्तन्ति उप्पज्जनारहं । तेसंयेव पाणातिपातीनं । यजनं नामेत्थ दानं अधिप्पेतं, न अग्गिजुहनन्ति आह “यजतं भवन्ति देतु भवन्ति । विस्सज्जतूति मुत्तचागवसेन विस्सज्जतु । अब्भन्तरन्ति अज्झत्तं, सकसन्तानेति अत्थो । ३४४. हेट्ठा सोळस परिक्खारा वुत्ता यञस्स ते वत्थु कत्वा, इध पन सन्दस्सनादिवसेन अनुमोदनाय आरद्धत्ता वुत्तं "सोळसहि आकारेही"ति । दस्सेत्वा अत्तनो देसनानुभावेन पच्चक्खतो विय फलं दस्सेत्वा, अनेकवारं पन कथनतो च आमेडितवचनं । तमत्थन्ति यथावुत्तं दानफलवसेन कम्मफलसम्बन्धं । समादपेत्वाति सुतमत्तमेव 290 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy