SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ५. कूटदन्तसुत्तवण्णना ३२३. पुरिमसुत्तद्वयेति अम्बट्ठसोणदण्डसुत्तद्वये । वुत्तनयमेवाति यं तत्थ आगतसदिसं इधागतं तं अत्थवण्णनतो वुत्तनयमेव, तत्थ वुत्तनयेनेव वेदितब्बन्ति अत्थो । “तरुणो अम्बरुक्खो अम्बलट्ठिका"ति (दी० नि० अट्ठ० १.२) ब्रह्मजालसुत्तवण्णनायं वुत्तन्ति आह “अम्बलट्ठिका ब्रह्मजाले वुत्तसदिसावा"ति । यावाट सम्पादेत्वा महायचं उद्दिस्स सविाणकानि, अविज्ञाणकानि च यञ्जूपकरणानि उपट्ठपितानीति वुत्तं पाळियं “महायो उपक्खटो"ति, तं उपक्खरणं तेसं तथासज्जनन्ति आह "उपक्खटोति सज्जितो"ति । वच्छतरसतानीति युवभावप्पत्तानि बलववच्छसतानि, ते पन वच्छा एव होन्ति, न दम्मा बलिबद्दा चाति आह "वच्छसतानी"ति । एतेति उसभादयो उरब्भपरियोसाना। अनेकेसन्ति अनेकजातिकानं । सङ्ख्यावसेन अनेकता सत्तसतग्गहणेनेव परिच्छिन्ना | मिगपक्खीनन्ति महिंसरुरुपसदकुरुङ्गगोकण्ण-मिगानञ्चेव मोरकपिञ्जरतित्तिरकपोतादिपक्खीनञ्च । .३२८. यसङ्घातस्स पुञस्स यो संकिलेसो, तस्स निवारणतो निसेधनतो विधा वुच्चन्ति विप्पटिसारविनोदना । ततो एव ता तं पुञाभिसन्दं अविच्छिन्दित्वा ठपेन्तीति "ठपना"ति वुत्ता। तासं पन यञस्स आदिमज्झपरियोसानवसेन तीसु कालेसु पवत्तिया यो तिठ्ठपनोति आह "तिद्वपनन्ति अत्थो"ति। परिक्खरोन्ति अभिसङ्घरोन्तीति परिक्खारा, परिवाराति वुत्तं । “सोळसपरिक्खारन्ति सोळसपरिवार"न्ति । महाविजितराजयञकथावण्णना ३३६. पुब्बचरितन्ति अत्तनो पुरिमजातिसम्भूतं बोधिसम्भारभूतं पुचचरियं । तथा 285 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy