SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ४. सोणदण्डसुत्तवण्णना ___३००. सुन्दरभावेन सातिसयानि अङ्गानि एतेसं अत्थीति अङ्गा, राजकुमाराति आह "अङ्गा नाम अङ्गपासादिकताया"तिआदि । इधापि अधिप्पेता, न अम्बट्ठसुत्ते एव । आगन्तुं न दस्सन्तीति आगमने आदीनवं दस्सेत्वा पटिक्खिपनवसेन आगन्तुं न दस्सन्ति, नानुजानिस्सन्तीति अधिप्पायो । नीलासोककणिकारकोविळारकुन्दराजरुक्खेहि सम्मिस्सताय तं चम्पकवनं "नीलादिपञ्चवण्णकुसुमपटिमण्डित"न्ति दट्ठब्बं । न चम्पकरुक्खानंयेव नीलादिपञ्चकुसुमतायाति वदन्ति । “भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरती"ति इमिना न मापनकाले एव तस्मिं नगरे चम्पकरुक्खा उस्सन्ना, अथ खो अपरभागे पीति दस्सेति । मापनकाले हि चम्पकानं उस्सन्नताय सा नगरी "चम्पा''ति नामं लभि । इस्सरत्ताति अधिपतिभावतो। सेना एतस्स अस्थीति सेनिको, सेनिको एव सेनियो, अत्थिता चेत्थ बहुभावविसिट्ठाति वुत्तं "महतिया सेनाय समन्नागतत्ता"ति । ३०१-२. संहताति सन्निपतिता, "सचिनो'"ति वत्तब्बे "सङ्घी"ति पुथुत्थे एकवचनं ब्राह्मणगहपतिकानं अधिप्पेतत्ता, तेनाह "एतेस"न्ति । राजराजञादीनं भण्डधरा पुरिसा खता, नेसं तायनतो खत्ता। सो हि येहि यस्थ पेसितो, तत्थ तेसं दोसं परिहरन्तो युत्तपत्तवसेन पुच्छितमत्थं कथेति, तेनाह "पुच्छितपन्हे ब्याकरणसमत्थो"ति । कुलापदेसादिना महती मत्ता एतस्साति महामत्तो। सोणदण्डगुणकथावण्णना ३०३. विसिटुं रज्जं विरज्जं, विरज्जमेव वेरज्जं यथा “वेकतं वेसय"न्ति, नानाविधं वेरज्जं नानावेरजं, तत्थ जातातिआदिना सब्बं वुत्तनयेनेव वेदितब्बं । 277 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy