SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७२ दीघनिकाये सीलक्खन्धवग्गटीका (३.२८२-२८४) मुट्ठिपासाणेन वत्तन्तीति अस्ममुडिका। दन्तेन उप्पाटितं वक्कलं रुक्खत्तचो दन्तवक्कलं, तेन वत्तन्तीति दन्तवक्कलिका। पवत्तं रुक्खादितो पातितं फलं भुञ्जन्तीति पवत्तफलभोजिनो। जिण्णपक्कताय पण्डुभूतं पलासं, तंसदिसञ्च पण्डुपलासं, तेन वत्तन्तीति पण्डुपलासिका, सयंपतितपुप्फफलपत्तभोजिनो। इदानि ते अट्ठविधेपि सरूपतो दस्सेतुं “तत्था"तिआदि वुत्तं । सङ्कड्डित्वाति भिक्खाचरियावसेन लद्धधनं एकज्झं कत्वा । परियेट्ठि नाम दुक्खाति परेसं गेहतो गेहं गन्त्वा परियेट्टि नाम दीनवुत्तिभावेन दुक्खा । पासाणस्स परिग्गहो दुक्खो पब्बजितस्साति वा दन्तेहेव उप्पाटेत्वा खादन्ति । इमाहि चतूहियेवाति "खारिविधं आदाया"तिआदिना वुत्ताहि चतूहि एव तापसपब्बज्जाहीति । २८२. अपाये विनासे नियुत्तो आपायिको। तब्भावं परिपूरेतुं असक्कोन्तो तेन अपरिपुण्णो अपरिपूरमानो, करणे चेतं पच्चत्तवचनं, तेनाह "आपायिकेनापि अपरिपूरमानेना"ति । पुब्बकइसिभावानुयोगवण्णना २८३. दीयतीति दत्ति, दत्तियेव दत्तिकन्ति आह "दिनक"न्ति । यदि ब्राह्मणस्स सम्मुखीभावो रो न दातब्बो, कस्मास्स उपसङ्कमनं न पटिक्खित्तन्ति आह “यस्मा पना"तिआदि । खेत्तविज्जायाति नीतिसत्थे । पयातन्ति सद्धं, सस्सतिकं वा, तेनाह "अभिहरित्वा दिन"न्ति। कस्मा भगवा "रो पसेनदिस्स कोसलस्स दत्तिकं भुञ्जती''तिआदिना ब्राह्मणस्स मम्मवचनं अवोचाति तत्थ कारणं दस्सेतुं "इदं पन कारण"न्तिआदि वुत्तं । २८४. रथूपत्थरेति रथस्स उपरि अत्थरितपदेसे । पाकटमन्तनन्ति पकासभूतं मन्तनं । तहि सुद्दादीहि आयतीति न रहस्समन्तनं । भणतीति अपि नु भणति । 272 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy