________________
२७०
दीघनिकाये सीलक्खन्धवग्गटीका
(३.२७७-२७९)
रागादिवसेन पदुढे पक्खलिते कारणे, तेनाह "दोसे'ति । भस्सति निरत्थकभावेन खिपीयतीति भस्सं, छारिका।
२७७. जनितस्मिन्ति कम्मकिलेसेहि निब्बत्ते । जने एतस्मिन्ति वा जनेतस्मिं, मनुस्सेसूति अत्थो, तेनाह "गोत्तपटिसारिनो'ति । संसन्दित्वाति घटेत्वा, अविरुद्ध कत्वाति अत्थो ।
पठमभाणवारवण्णना निहिता।
विज्जाचरणकथावण्णना २७८. इदं वदृतीति इदं अज्झेनादि कत्तुं लब्भति। जातिवादविनिबद्धाति जातिसन्निस्सितवादे विनिबद्धा । ब्राह्मणस्सेव अज्झेनज्झापनयजनयाजनादयोति एवं ये अत्तुक्कंसनपरवम्भनवसेन पवत्ता, ततो एव ते मानवादपटिबद्धा च होन्ति । ये पन आवाहविवाहविनिबद्धा, ते एव सम्बन्धत्तयवसेन “अरहसि वा मं त्वं, न वा मं त्वं अरहसी''ति एवं पवत्तनका ।
यत्थाति यस्सं विज्जाचरणसम्पत्तियं । लग्गिस्सामाति ओलग्गा अन्तोगधा भविस्सामाति चिन्तयिम्ह। परमत्थतो अविज्जाचरणानियेव "विज्जाचरणानीति गहेत्वा ठितो परमत्थतो विज्जाचरणेसु विभजियमानेसु सो ततो दूरतो अपनीतो नाम होतीति आह "दूरमेव अवक्खिपी'ति । समुदागमतो पभुतीतिआदिसमुट्ठानतो पट्ठाय ।
२७९. तिविधं सीलन्ति खुद्दकादिभेदं तिविधं सीलं। सीलवसेनेवाति सीलपरियायेनेव । किञ्चि किञ्चीति अहिंसनादियमनियमलक्खणं किञ्चि किञ्चि सीलं अत्थि। तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव ब्राह्मणसमयसिद्धे सीलमत्ते “चरण"न्ति लग्गेय्य । अट्ठपि समापत्तियो चरणन्ति निय्यातिता होन्ति रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपज्झानानम्पि निद्दिट्ठभावापत्तितो निय्यातिता निदस्सिता ।
270
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org