SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७० दीघनिकाये सीलक्खन्धवग्गटीका (३.२७७-२७९) रागादिवसेन पदुढे पक्खलिते कारणे, तेनाह "दोसे'ति । भस्सति निरत्थकभावेन खिपीयतीति भस्सं, छारिका। २७७. जनितस्मिन्ति कम्मकिलेसेहि निब्बत्ते । जने एतस्मिन्ति वा जनेतस्मिं, मनुस्सेसूति अत्थो, तेनाह "गोत्तपटिसारिनो'ति । संसन्दित्वाति घटेत्वा, अविरुद्ध कत्वाति अत्थो । पठमभाणवारवण्णना निहिता। विज्जाचरणकथावण्णना २७८. इदं वदृतीति इदं अज्झेनादि कत्तुं लब्भति। जातिवादविनिबद्धाति जातिसन्निस्सितवादे विनिबद्धा । ब्राह्मणस्सेव अज्झेनज्झापनयजनयाजनादयोति एवं ये अत्तुक्कंसनपरवम्भनवसेन पवत्ता, ततो एव ते मानवादपटिबद्धा च होन्ति । ये पन आवाहविवाहविनिबद्धा, ते एव सम्बन्धत्तयवसेन “अरहसि वा मं त्वं, न वा मं त्वं अरहसी''ति एवं पवत्तनका । यत्थाति यस्सं विज्जाचरणसम्पत्तियं । लग्गिस्सामाति ओलग्गा अन्तोगधा भविस्सामाति चिन्तयिम्ह। परमत्थतो अविज्जाचरणानियेव "विज्जाचरणानीति गहेत्वा ठितो परमत्थतो विज्जाचरणेसु विभजियमानेसु सो ततो दूरतो अपनीतो नाम होतीति आह "दूरमेव अवक्खिपी'ति । समुदागमतो पभुतीतिआदिसमुट्ठानतो पट्ठाय । २७९. तिविधं सीलन्ति खुद्दकादिभेदं तिविधं सीलं। सीलवसेनेवाति सीलपरियायेनेव । किञ्चि किञ्चीति अहिंसनादियमनियमलक्खणं किञ्चि किञ्चि सीलं अत्थि। तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव ब्राह्मणसमयसिद्धे सीलमत्ते “चरण"न्ति लग्गेय्य । अट्ठपि समापत्तियो चरणन्ति निय्यातिता होन्ति रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपज्झानानम्पि निद्दिट्ठभावापत्तितो निय्यातिता निदस्सिता । 270 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy