________________
(३.२६७-२६७)
दासिपुत्तवादवण्णना
२६७
तस्स पुत्तो मघदेवो, देवतुल्यो महीपति । चतुरासीतिसहस्सानि, तस्स पुत्तपरम्परा ।।
तेसं पच्छिमको राजा, 'ओक्काको' इति विस्सुतो । महायसो महातेजो, अखुद्दो राजमण्डले''ति । ।
आदि तेसं पच्छतोति तेसं मघदेव परम्परभूतानं कळारजनकपरियोसानानं अनेकसतसहस्सानं राजूनं अपरभागे ओक्काको नाम राजा अहोसि, तस्स परम्पराभूतानं अनेकसतसहस्सानं राजूनं अपरभागे अपरो ओक्काको नाम राजा अहोसि, तस्स परम्परभूतानं अनेकसतसहस्सानं राजूनं अपरभागे पुनापरो ओक्काको नाम राजा अहोसि, तं सन्धायाह "तयो ओक्काकवंसा अहेसुं। तेसु ततियओक्काकस्सा"तिआदि ।
___ सहसा वरं अदासिन्ति पुत्तदस्सनेन सोमनस्सप्पत्तो सहसा अवीमंसित्वा तुट्ठिया वसेन वरं अदासिं, "यं इच्छसि, तं गण्हा''ति । रज्जं परिणामेतुं इच्छतीति सा जन्तुकुमारस्स माता मम तं वरदानं अन्तरं कत्वा इमं रज्जं परिणामेतुं इच्छतीति ।
नप्पसहेय्याति न परियत्तो भवेय्य ।
निक्खम्माति घरावासतो, कामेहि च निक्खमित्वा। हेढा चाति च-सद्देन "असीतिहत्थे"ति इदं अनुकड्डति । तेहीति मिगसूकरेहि, मण्डूकमूसिकेहि च। तेति सीहब्यग्घादयो, सप्पबिळारा च ।
अवसेसाहि अत्तनो अत्तनो कनिट्ठाहि ।
वड्डमानानन्ति अनादरे सामिवचनं । कुट्ठरोगो नाम सासमसूरीरोगा विय येभुय्येन सङ्कमनसभावोति वुत्तं "अयं रोगो सङ्कमतीति चिन्तेत्वा''ति ।
मिगसूकरादीनन्ति आदि-सद्देन वनचरसोणादिके सङ्गण्हाति ।
तस्मिं निसिन्नेति सम्बन्धो । खत्तियमायारोचनेन अत्तनो खत्तियभावं जानापेत्वा ।
267
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org