SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६४ दीघनिकाये सीलक्खन्धवग्गटीका (३.२६५-२६६) उग्गिलेत्वाति सिनेहपानेन किलिन्नं उब्बमनं कत्वा। गोत्तेन गोत्तन्ति तेन वुत्तेन पुरातनगोत्तेन इदानि तं तं अनवज्जसञ्जितं गोत्तं सावज्जतो उट्ठापेत्वा उद्धरित्वा । सेसपदेसुपि एसेव नयो। तत्थ गोत्तं आदिपुरिसवसेन, कुलापदोसो, तदन्वये उप्पन्नअभिजातपुरिसवसेन वेदितब्बो यथा “आदिच्चो, मघदेवो"ति। गोत्तमूलस्स गारव्हताय अमानवत्थुभावपवेदनतो "मानजं मूले छेत्वा"ति वुत्तं । घट्टेन्तोति ओमसन्तो । यस्मिं मानुस्सयकोधुस्सया अञमञ्जूपत्थद्धा, सो “चण्डो"ति वुच्चतीति आह "चण्डाति माननिस्सितकोधयुत्ता"ति । खराति चित्तेन, वाचाय च कक्खळा | लहुकाति तरुणा। भस्साति “साहसिका''ति केचि वदन्ति, “सारम्भका"ति अपरे। समानाति होन्ता, भवमानाति अत्थोति आह "सन्ताति पुरिमपदस्सेव वेवचन"न्ति । न सक्करोन्तीति सक्कारं न करोन्ति । अपचितिकम्मन्ति पणिपातकम्म नानुलोमन्ति अत्तनो जातिया न अनुच्छविकन्ति अत्थो। दुतियइन्भवादवण्णना २६५. कामं सक्यराजकुले यो सब्बेसं बुद्धतरो समत्थो च, सो एव अभिसेकं लभति, एकच्चो पन अभिसित्तो समानो “इदं रज्जं नाम बहुकिच्चं बहुब्यापार"न्ति ततो निबिज्ज रज्जं वयसा अनन्तरस्स निय्यातेति, कदाचि सोपि अञस्साति तादिसे सन्धायाह "सक्याति अभिसित्तराजानो"ति। कुलवंसं जानन्तीति कण्हायनतो पट्ठाय परम्परागतं अनुस्सववसेन जानन्ति । कुलाभिमानिनो हि येभुय्येन परेसं उच्चावचं कुलं तथा तथा उदाहरन्ति, अत्तनो च कुलवंसं जानन्ति, एवं अम्बट्ठोपि । तथा हि सो परतो भगवता पुच्छितो वजिरपाणिभयेन याथावतो कथेसि । ततियइब्भवादवण्णना २६६. खेत्तलेहूनन्ति खेत्ते कसनवसेन नङ्गलेन उट्ठापितलेडुनं । “लटुकिका' इच्चेव पञाता खुद्दकसकुणिका लटुकिकोपमवण्णनायं “चातकसकुणिका'ति (म० नि० अट्ठ० ३.१५०) वुत्ता। कोधवसेन लग्गितुन्ति उपनयितुं, आघातं बन्धितुन्ति अत्थो । “अम्हे हंसकोञ्चमोरसमे करोती"ति इमिना “न तं कोचि हंसो वा''तिआदिवचनं सङ्गीतिं अनारुळ्हं तदा भगवता वुत्तमेवाति दस्सेति । “एवं नु ते"तिआदिवचनं, 264 . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy