SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४४ दीघनिकाये सीलक्खन्धवग्गटीका (२.२५०-२५०) उपट्टानन्ति एवं सब्बथापि अनञ्जसरणतंयेव दीपेति । “गच्छामी"ति पदस्स बुज्झामीति अयमत्थो कथं लब्भतीति आह “येसही"तिआदि । ___ "अधिगतमग्गे सच्छिकतनिरोधे"ति पदद्वयेनापि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो “यथानुसिटुं पटिपज्जमाने चा"तिआदिमाह । ननु च कल्याणपुथुज्जनोपि "यथानुसिटुं पटिपज्जतीति वुच्चतीति ? किञ्चापि बुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरो नियामोक्कमनाभावतो। तथा हि ते एव वुत्ता “अपायेसु अपतमाने धारेती"ति | सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तसम्भवो। अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन “यावता भिक्खवे धम्मा सङ्घता वा असङ्घता वा, विरागो तेसं अग्गं अक्खायती''ति (इतिवु० ९०; अ० नि० १.४.३४) सुत्तपदं सङ्गण्हाति, “वित्थारो"ति वा इमिना। एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन “धम्मो"ति वुत्तो । निब्बानहि आरम्मणपच्चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि । तथापि यस्मा अरियफलानं "ताय सद्धाय अवूपसन्ताया''तिआदि वचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिपस्सद्धिप्पहानकिच्चताय, निय्यानानुगुणताय, निय्यानपरियोसानताय च, परियत्तिधम्मस्स पन “निय्यानधम्मस्स समधिगमनहेतुताया"ति इमिना परियायेन वुत्तनयेन धम्मभावो लब्भति एव । स्वायमत्थो पाठारूळ्हो एवाति दस्सेन्तो "न केवल"न्तिआदिमाह । ___ “कामरागो भवरागो''ति एवमादि भेदो सब्बोपि रागो विरज्जति एतेनाति रागविरागोति मग्गो कथितो। एजासङ्घाताय तण्हाय, अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेनं असोकन्ति फलं कथितं। अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इ8 पणीतन्ति वा अत्थो । पगुणरूपेन पवत्तितत्ता, पकट्टगुणविभावनतो वा पगुणं। यथाह "विहिंससञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मेति । (म० नि० १.२८३; म० नि० २.३३९; महाव० ९) सब्बधम्मक्खन्धा कथिताति योजना । दिविसीलसङ्घातेनाति “यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्जगतो विहरती"ति (दी० नि० ३.३२४; म० नि० १.४.९२; ३.५४) एवं वुत्ताय दिट्ठिया, “यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विग्रुप्पसत्थानि अपरामट्ठानि 244 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy