SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (२.२२५-२२५) नीवरणप्पहानकथावण्णना २३१ मेत्ताभावनानुयोगो, कम्मस्सकता, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे । तत्थेवाति महासतिपट्टानेयेव । (दी० नि० २.३७२-३७४) चारित्तसीलं उद्दिस्स पञ्चत्तसिक्खापदं आचारपण्णत्ति। बन्धनागारं पवेसितत्ता अलद्धनक्खत्तानुभवो पुरिसो "नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो"ति वुत्तो, नक्खत्तदिवसे एव वा तदननुभवनत्थं तथा कतो । महाअनत्थकरन्ति दिट्ठधम्मिकादिअत्थहापनमुखेन महतो अनत्थस्स कारकं । छ धम्मेति अतिभोजने ननिमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्जामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे। उद्धच्चकुक्कुच्चे महाअनत्थकरन्ति परायत्ततापादनतो वुत्तनयेन महतो अनत्थस्स कारकन्ति । अत्थो छ धम्मेति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्जुता, वुड्डसेविता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे । बलवाति पच्चत्थिकविधमनसमत्थेन बलेन बलवा । सज्जावुधोति सन्नद्धधनुआदिआवुधो । सूरवीरसेवकजनवसेन सपरिवारो। तन्ति यथावुत्तं पुरिसं । बलवन्तताय, सज्जावुधताय, सपरिवारताय च चोरा दूरतोव दिस्वा पलायेय्यु। अनत्थकारिकाति सम्मापटिपत्तिया विबन्धकरणतो वुत्तनयेन अनत्थकारिका । छ धम्मेति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्जता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे | यथा बाहुसच्चादीनि उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति, एवं विचिकिच्छाय पीति इधापि बहुस्सुततादयो गहिता। कल्याणमित्तता सप्पायकथा विय पञ्चन्नं, तस्मा तस्स तस्स अनुच्छविकसेवनता वेदितब्बा। सम्मापटिपत्तिया अप्पटिपत्तिनिमित्ततामुखेन विचिकिच्छा मिच्छापटिपत्तिमेव परिब्रूहेतीति तस्सा पहानं दुच्चरितविधूननूपायोति आह “दुच्चरितकन्तारं नित्थरित्वा"तिआदि । २२५. पामोज्जं नाम तरुणपीति, सा कथञ्चिपि तुट्ठावत्थाति आह "पामोज्जं जायतीति तुट्ठाकारो जायती"ति । तुट्ठस्साति ओक्कन्तिकभावप्पत्ताय पीतिया वसेन तुट्ठस्स । अत्तनो सविप्फारिकताय, अत्तसमुट्ठानपणीतरूपुप्पत्तिया च सकलसरीरं खोभयमाना फरणलक्खणा पीति जायति। पीतिसहितं पीति उत्तरपदलोपेन, किं पन तं? मनो। पीति मनो एतस्साति पीतिमनो, तस्स पीतिमनस्स। तयिदं अत्थमत्तमेव दस्सेन्तो 231 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy