SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये सीलक्खन्धवग्गटीका (२.२१४-२१४) होती"तिआदीनि पदानि । विभत्तानेवाति विसु कत्वा विभत्तानियेव, इमिनापि सम्पजञस्स विय सतियापेत्थ पधानतमेव विभावेति । मज्झिमभाणका पन भणन्ति - एको भिक्खु गच्छन्तो अनं चिन्तेन्तो अचं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति। तथा एको तिद्वन्तो...पे०... निसीदन्तो...पे०... सयन्तो अझं चिन्तेन्तो अझं वितक्केन्तो सयति, एको कम्मट्ठानं अविस्सज्जेत्वाव सयति, एत्तकेन पन न पाकटं होतीति चकमनेन दीपेन्ति । यो हि भिक्खु चङ्कम ओतरित्वा च चङ्कमनकोटियं ठितो परिग्गण्हाति "पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं अप्पत्वा एत्थेव निरुद्धा, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा''ति एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव भवङ्गं ओतरति । उट्ठहन्तो कम्मट्टानं गहेत्वाव उट्ठहति, अयं भिक्खु गतादीसु सम्पजानकारी नाम होतीति । एवम्पि न सोत्ते कम्मट्ठानं अविभूतं होति, तस्मा भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति “कायो अचेतनो, मञ्चो अचेतनो, कायो न जानाति 'अहं मञ्चे सयितो'ति, मञ्चो न जानाति 'मयि कायो सयितो'ति, अचेतनो कायो अचेतने मञ्चे सयितो''ति एवं परिग्गण्हन्तो एव चित्तं भवङ्गे ओतारेति । पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झति, अयं सोत्ते सम्पजानकारी नाम होति । कायादीकिरियानिब्बत्तनेन तम्मयत्ता, आवज्जनकिरिया समुट्ठितत्ता च जवनं सब्बम्पि वा छद्वारप्पवत्तं किरियमयपवत्तं नाम | तस्मिं सति जागरितं नाम होतीति परिग्गण्हन्तो जागरिते सम्पजानकारी नाम | अपि च रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति । विमुत्तायतनसीसेन धम्म देसेन्तोपि बत्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितसप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम । अट्ठतिसाय आरम्मणेसु चित्तरुचियं मनसिकारं पवत्तेन्तोपि दुतियं झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम | दुतियहि झानं वचीसङ्खारविरहतो विसेसतो तुण्हीभावो नामाति । एवन्ति वुत्तप्पकारेन, सत्तसुपि ठानेसु चतुधाति अत्थो । 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy