SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (२.१७७-१७७) निगण्ठनाटपुत्तवादवण्णना २०३ देवस्स, इस्सरादिनो वा इद्धियापि न निम्मिता । अनिम्मापिता कस्सचि अनिम्मापिता। वुत्तत्थमेवाति ब्रह्मजालवण्णनायं (दी० नि० अट्ठ० १.३०) वुत्तत्थमेव । वझाति वझपसुवझतालादयो विय अफला, कस्सचि अजनकाति अत्थो, एतेन पथविकायादीनं रूपादिजनकभावं पटिक्खिपति । रूपसद्दादयो हि पथविकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि । पब्बतकूटं विय ठिताति कूट्ठा, यथा पब्बतकूटं केनचि अनिब्बत्तितं, कस्सचि च अनिब्बत्तकं, एवमेते पीति अधिप्पायो । यमिदं "बीजतो अङ्कुरादि जायतीति वुच्चति, तं विज्जमानमेव ततो निक्खमति, न अविज्जमानं, अञथा अञ्चतोपि अञस्स उपलद्धि सियाति अधिप्पायो । ठितत्ताति निबिकाराभावेन ठितत्ता। न चलन्तीति विकारं नापज्जन्ति । विकाराभावतो हि तेसं सत्तन्नं कायानं एसिकट्ठायिद्वितता । अनिञ्जनञ्च अत्तनो पकतिया अवठ्ठानमेव । तेनाह "न विपरिणमन्ती"ति । अविपरिणामधम्मत्ता एव हि ते अञ्जमलं न ब्याबाधेन्ति । सति हि विकारं आपादेतब्बताय ब्याबाधकतापि सिया, तथा अनुग्गहेतब्बताय अनुग्गाहकताति तदभावं दस्सेतुं पाळियं नालन्तिआदि वुत्तं । पथवी एव कायेकदेसत्ता पथविकायो। जीवसत्तमानं कायानं निच्चताय निधिबकारभावतो न हन्तब्बता, न घातेतब्बता चाति नेव कोचि हन्ता वा घातेता वा, तेनेवाह "सत्तनं त्वेव कायान"न्तिआदि । यदि कोचि हन्ता नत्थि, कथं सत्थप्पहारोति आह "यथा मुग्गरासि आदीसू"तिआदि । केवलं सञ्जामत्तमेव होति । हननघातनादि पन परमत्थतो नत्थेव कायानं अविकोपनीयभावतोति अधिप्पायो । निगण्ठनाटपुत्तवादवण्णना १७७. चत्तारो यामा भागा चतुयामा, चतुयामा एव चातुयामा, भागत्थो हि इध याम-सद्दो यथा “रत्तिया पठमो यामो''ति । सो पनेत्थ भागो संवरलक्खणोति आह "चातुयामसंवुतोति चतुकोद्वासेन संवरेन संवुतो"ति। पटिक्खित्तसब्बसीतोदकोति पटिक्खित्तसब्बसीतोदकपरिभोगो। सब्बेन पापवारणेन युत्तोति सब्बप्पकारेन संवरलक्खणेन समन्नागतो । धुतपापोति सब्बेन निज्जरलक्खणेन पापवारणेन विधुतपापो । फुटोति अट्ठन्नम्पि कम्मानं खेपनेन मोक्खप्पत्तिया कम्मक्खयलक्खणेन सब्बेन पापवारणेन फुट्ठो तं पत्वा ठितो। कोटिप्पत्तचित्तोति मोक्खाधिगमेनेव उत्तममरियादप्पत्तचित्तो। यतत्तोति कायादीसु इन्द्रियेसु संयमेतब्बस्स अभावतो संयतचित्तो। सुप्पतिहितचित्तोति निस्सेसतो सुट्ट पतिट्टितचित्तो। सासनानुलोमं नाम पापवारणेन युत्तता। तेनाह "धुतपापो''तिआदि । असुद्धलद्धितायाति “अस्थि जीवो, सो च सिया निच्चो, सिया अनिच्चो"ति 203 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy