SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (२.१६४-१६६) पूरणकस्सपवादवण्णना १९५ अङ्गलिसङ्कोचनादिना गणना हत्थमुद्दाय गणना। चित्तकारादीनीति। आदि-सद्देन भमकारकोट्टकलेखक विलीवकारादीनं सङ्गहो दट्ठब्बो । दिद्वेव धम्मेति इमस्मिंयेव अत्तभावे । सन्दिहिकमेवाति असम्परायिकताय सामं दट्ठबं, सयं अनुभवितब्बं अत्तपच्चखं दिट्ठधम्मिकन्ति अत्थो । सुखितन्ति सुखप्पत्तं । उपरीति देवलोके । सो हि मनुस्सलोकतो उपरिमो। कम्मस्स कतत्ता निब्बत्तनतो तस्स फलं तस्स अग्गिसिखा विय होति, तञ्च उद्धं देवलोकेति आह "उद्धं अग्गं अस्सा अत्थीति उदग्गिका"ति । सग्गं अरहतीति अत्तनो फलभूतं सग्गं अरहति, तत्थ सा निब्बत्तनारहोति अत्थो। सुखविपाकाति इट्ठविपाकविपच्चनीका । सुटु अग्गेति अतिविय उत्तमे उळारे । दक्खन्ति वड्वन्ति एतायाति दक्खिणा, परिच्चागमयं पुञ्जन्ति आह "दक्खिणं दान"न्ति । मग्गो सामनं समितपापसमणभावोति कत्वा । यस्मा अयं राजा पब्बजितानं दासकस्सकादीनं लोकतो अभिवादनादिलाभो सन्दिट्टिकं सामञफलन्ति चिन्तेत्वा “अस्थि नु खो कोचि समणो वा ब्राह्मणो वा ईदिसमत्थं जानन्तो''ति वीमंसन्तो पूरणादिके पुच्छित्वा तेसं कथाय अनाराधितचित्तो भगवन्तम्पि तमत्थं पुच्छि, तस्मा वुत्तं "उपरि आगतं पन दासकस्सकोपमं सन्धाय पुच्छती"ति । कण्हपक्खन्ति यथापुच्छिते अत्थे लब्भमानं दिविगतूपसहितं संकिलेसपक्खं । सुक्कपक्खन्ति तबिधुरं उपरिसुत्तागतं वोदानपक्खं । समणकोलाहलन्ति समणकोतूहलं तंतंसमणवादानं अञमञविरोधं । समणभण्डनन्ति तेनेव विरोधेन “एवंवादीनं तेसं समणब्राह्मणानं अयं दोसो, एवंवादीनं अयं दोसो"ति एवं तंतंवादस्स परिभासनं । रञो भारं करोन्तो अत्तनो देसनाकोसल्लेनाति अधिप्पायो । १६४. पण्डितपतिरूपकानन्ति आमं विय पक्कानं पण्डिताभासानं । पूरणकस्सपवादवण्णना १६५. एकं इदाहन्ति एकाहं । इध-सद्दो चेत्थ निपातमत्तं, एकाहं समयं तिच्चेव अत्थो । सरितब्बयुत्तन्ति अनुस्सरणानुच्छविकं । १६६. सहत्था करोन्तस्साति सहत्थेनेव करोन्तस्स । निस्सग्गियथावरादयोपि इध 195 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy